
भोपाल: । मुख्यमंत्री शिवराज: एवं सीएम योगी, अक्षय कुमार: एवं मनुषी छिल्लर: अभिनीतं चलच्चित्रं ‘सम्राट पृथ्वीराज’ इत्यस्मै मध्यप्रदेश सहिताय उत्तरप्रदेशे करमुक्तं कृतम् अस्ति। मध्यप्रदेश: शिवराजसरकार: च योगी आदित्यनाथ प्रशासने गुरुवासरे एतत् चलच्चित्रं करमुक्तं भविष्यति इति घोषितम् अस्ति।
मुख्यमन्त्री शिवराजसिंहचौहानः ट्विट्टरे लिखितवान् यत् “अस्माभिः निर्णयः कृतः यत् महान् योद्धा सम्राटः पृथ्वीराजचौहानस्य जीवने आधारितं अक्षयकुमारस्य अभिनीतं चलच्चित्रं मध्यप्रदेशे करमुक्तं करणीयम्, येन मध्यप्रदेशस्य महान् सम्राट् यथासम्भवं भवति।युवान् दृष्ट्वा तेषु मातृभूमिं प्रति अधिकं प्रेम प्रवर्तयतु।
महान योद्धा सम्राट पृथ्वीराज चौहान के जीवन पर आधारित श्री @akshaykumar जी अभिनीत फिल्म "सम्राट पृथ्वीराज" को मध्यप्रदेश में हमने टैक्स फ्री करने का निर्णय लिया, जिससे महान सम्राट के जीवन को अधिक से अधिक युवा देखें और उनमें मातृभूमि के प्रति अधिक प्रेम जागृत हो।
— Shivraj Singh Chouhan (@ChouhanShivraj) June 2, 2022
अपरपक्षे मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लखनऊनगरे अस्य चलच्चित्रस्य विशेषप्रदर्शनं दृष्टवान् तदनन्तरं सः चलच्चित्रं करमुक्तं कर्तुं चर्चां कृतवान्। चलच्चित्रस्य प्रशंसाम् कुर्वन् सी.एम.योगी अवदत् यत् एतत् चलच्चित्रं द्रष्टुं योग्यम् अस्ति। अस्माकं इतिहासस्य विषये कथयन्तं वास्तवमेव उत्तमं पारिवारिकं चलच्चित्रम् अस्ति। जनाः स्वपरिवारेण सह तत् द्रष्टव्याः।
उत्तर प्रदेश में 'सम्राट पृथ्वीराज' फिल्म टैक्स फ्री होगी।
— Yogi Adityanath (@myogiadityanath) June 2, 2022
उल्लेखनीयम् यत् ततः पूर्वं केन्द्रीयगृहमन्त्री अमितशाहः अक्षयकुमारस्य ‘सम्राट् पृथ्वीराज’ इति चलच्चित्रम् अपि दृष्टवान् । गृहमन्त्री अस्य चलच्चित्रस्य प्रशंसाम् अकरोत्, अस्मिन् चलच्चित्रे महिलानां सम्मानस्य, सशक्तिकरणस्य च भारतीयसंस्कृतिः प्रतिबिम्बिता इति उक्तम्। शाहः अवदत् यत् ‘सम्राट पृथ्वीराज’ न केवलं एकस्य अद्वितीयस्य योद्धायाः कथा अस्ति यः अस्माकं मातृभूमिः कृते वीरतापूर्वकं युद्धं कृतवान्, अपितु अस्माकं संस्कृतिस्य महत्त्वं अपि प्रतिबिम्बयति। सः अग्रे अवदत् यत् ‘सम्राट् पृथ्वीराज’ इति चलच्चित्रे महिलानां सम्मानस्य, सशक्तिकरणस्य च भारतीयसंस्कृतेः प्रतिबिम्बं दृश्यते। अस्माकं 1000 वर्षीययुद्धं व्यर्थं न जातम्, भारते 2014 तमे वर्षे सांस्कृतिकजागरणम् आरब्धम्, पुनः भारतं ऊर्ध्वतायां नेष्यति।
A very emotional and proud evening for me. Had the rare honour of having Hon’ble Home Minister @AmitShah ji watch #SamratPrithviraj. उनकी हमारी फ़िल्म के लिए प्रशंसा ने हमारी मेहनत सफल कर दी! Ever so thankful 🙏🏻 pic.twitter.com/mMChTSucS7
— Akshay Kumar (@akshaykumar) June 1, 2022
अक्षयः शाह इत्यनेन सह पोजं दत्त्वा इन्स्टाग्रामे एकं चित्रं साझां कृतवान्। चित्रेण सह सः लिखितवान् यत् मम कृते अतीव भावुकः, गौरवपूर्णः च सन्ध्या आसीत्। माननीय गृहमंत्री अमित शाह जी मेलनम् तथा च तस्य सह चलचित्रं द्रष्टुं दुर्लभं गौरवं प्राप्तवान्। अस्माकं चलच्चित्रस्य प्रति तस्य प्रशंसा अस्माकं प्रयत्नाः सफलाः अभवन् । ज्ञातव्यं यत् मनुषी छिल्लरः ‘सम्राट पृथ्वीराज’ इति चलच्चित्रेण बॉलीवुड्-पदार्पणं कुर्वती अस्ति । जूनमासस्य त्रयः दिनाङ्के एतत् चलच्चित्रं प्रदर्शयितुं गच्छति।