
वास्तु इत्यस्य मते यदि एतानि मृत्तिकानिर्मितानि वस्तूनि नियमानुसारेण उपयुज्यन्ते तर्हि धनस्य अभावं दूरीकरोति सफलतायाः नूतनाः आयामाः उद्घाटिताः भवन्ति अहं माधुर्यं प्राप्नोमि। कथ्यते यत् कलशस्य जलस्य सुगन्धः सुगन्धः सुस्वादः च भवति तथापि एतेभ्यः जलपानेन गृहस्य सदस्येषु भवतः प्रेम अपि वर्धते इति उच्यते । परिवारस्य सदस्याः परस्परं प्रति सकारात्मकाः भवितुम् अर्हन्ति।
ग्रहस्थानानि
किं भवन्तः जानन्ति यत् मृत्तिकानिर्मितेषु वस्तुषु अपि ज्योतिषचिकित्सा भवति। ग्रहाणां नियन्त्रणार्थं जनाः मृत्तिकाविषयकान् उपायान् कुर्वन्ति इति मन्यते । यदि गृहे मृत्तिकां घटं धारयसि तर्हि ज्योतिषशास्त्रानुसारेण तत् बुधचन्द्रस्य स्थितिं सुदृढं करिष्यति। गृहे कदापि कलशं रिक्तं न त्यजतु।
एतत् प्रथमं कुरुत
मृत्तिकाकुम्भानां कलशानां च विषये केचन नियमाः वास्तुनगरे अपि कथिताः सन्ति । यदि भवान् गृहे मृत्तिकाघटम् आनयति तर्हि सर्वप्रथमं गृहात् केभ्यः अपि बालकेभ्यः तस्मिन् जलं पूरयित्वा जलं ददातु। अनेन विधिना गृहे आशीर्वादः भवति, पितृणामपि आशीर्वादः तिष्ठति इति उच्यते।
जलस्य कलशस्थापनस्य निर्देशः
यदि भवन्तः गृहे नूतनं जलकलशं स्थापयितुं गच्छन्ति तर्हि वास्तुनुसारेण सम्यक् दिशि व्यवस्थापयन्तु। उच्यते – उत्तरदिशि कुबेरस्यातिप्रिया अतः उत्तरदिशि मृत्तिका घटं धारयेत् । एतत् कृत्वा गृहे प्रचलति धनस्य अभावः दूरं भवति अथवा धनसम्बद्धाः लाभाः प्राप्तुं आरभन्ते। भगवान कुबेर: कृपा प्राप्नोतु कृते एतत् अवश्यं कुर्वन्तु।