
अहमदाबाद: । पाटीदार: नेता हार्दिक पटेल: गुरुवासरे भारतीय जनता पार्टी सम्मिलितः । अहमदाबाद-नगरस्य भाजपा-मुख्यालये कमलाम्-स्थले वरिष्ठ-दल-नेतृणां उपस्थितौ सः सम्मिलितः अभवत् । भाजपा नेता नितिन पटेल:, गुजरात इकाई अध्यक्ष: सीआर पाटिल: उपस्थितिम् हार्दिक पटेल: भाजपा सदस्यताप्राप्तः। पूर्वं हार्दिक पटेलः दावान् कृतवान् यत् काङ्ग्रेस-पक्षे केचन अधिकाः पाटिदार-नेतारः सन्ति ये आगामिषु कालेषु दलं त्यक्ष्यन्ति इति।
तत्सङ्गमे दलं सम्मिलितुं पूर्वं सः अवदत् यत् अहं समाजस्य देशस्य च हिताय मोदी जी इत्यनेन सह लघुसैनिकः भूत्वा मोदी जी इत्यनेन सह कार्यं कर्तुम् इच्छामि। पाटीदार: उक्तवान् यत् राष्ट्रहितस्य, राज्यहितस्य, जनहितस्य, सामाजिकहितस्य च अस्मिन् उदात्तकार्ये अग्रे गन्तुं कृते अहं प्रधानमन्त्रिणां नेतृत्वे प्रचलति राष्ट्रसेवाकार्ये लघुसैनिकरूपेण कार्यं कृत्वा नूतनं अध्यायं आरभमाणः।
पदस्य लोभे किमपि प्रकारस्य आग्रहं न कृतवान्’ इति ।
हार्दिक पटेल् अद्य प्रातः अहमदाबाद-नगरे भाजपा-सङ्गठनेन पूर्वमेव उक्तवान् यत् अद्यपर्यन्तं पदस्य लोभेन अहं कुत्रापि किमपि प्रकारस्य माङ्गं न कृतवान्। अहं काङ्ग्रेसम् अपि कार्यं याचन् त्यक्तवान् तथा च भाजपायां अपि अहं कार्यस्य परिभाषायां सम्मिलितः अस्मि। दुर्बलाः जनाः स्थानस्य चिन्तां कुर्वन्ति। बलवन्तः जनाः कदापि स्थानस्य चिन्तां न कुर्वन्ति। आगामिदिनेषु काङ्ग्रेसस्य अधिकाः नेतारः भाजपायां सम्मिलिताः भविष्यन्ति। सम्भाव्यते हार्दिक पटेल: उक्तवान् यत् अतीव शीघ्रं प्रत्येकं १० दिवसेषु एकं कार्यक्रमं करिष्यति, यस्मिन् विधायकाः काङ्ग्रेसपक्षेण क्रुद्धाः, जिला पंचायत एवं अन्य सदस्य गणा: योजयिष्यति।
अस्मिन् वर्षे अन्ते गुजरातविधानसभानिर्वाचनं भविष्यति इति समये हार्दिकपटेलः भारतीयजनतापक्षे सम्मिलितः। राज्ये दशकद्वयाधिकं यावत् भाजपा सत्तायां वर्तते। २०१५ तमे वर्षे २८ वर्षीयः हार्दिकपटेलः पाटीदारसमुदायस्य आरक्षणस्य आग्रहं कृत्वा आन्दोलनस्य नेतृत्वं कृतवान् । एकदा भाजपा-समीक्षकः पटेल-महोदयस्य उपरि तदानीन्तनस्य गुजरातस्य भाजपा-सर्वकारेण देशद्रोह-सहितानाम् अनेकानाम् आरोपानाम् अभियोगः कृतः ।
२०१९ तमे वर्षे काङ्ग्रेस-सङ्घस्य सदस्यतां प्राप्तवान्, परन्तु असहजतां अनुभवितवान्
हार्दिक पटेलः २०१९ तमे वर्षे काङ्ग्रेस-सङ्घस्य सदस्यः अभवत् । २०२० तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के काङ्ग्रेस-पक्षे राज्यकार्य-अध्यक्षपदस्य दायित्वं तस्मै न्यस्तम् । पटेलः तु एतेन न सन्तुष्टः आसीत् । सः पक्षे स्वतन्त्रतया निर्णयं कर्तुं अधिकारः नास्ति इति वदन् त्यागपत्रं दत्तवान् आसीत् । एतदतिरिक्तं तेन बहुविषयेषु आक्षेपाः कृताः आसन् । सः काङ्ग्रेस-पक्षे अप्रसन्नतायाः कारणात् २०२२ तमस्य वर्षस्य मे-मासस्य १८ दिनाङ्के काङ्ग्रेस-पक्षस्य त्यागपत्रं दत्तवान् ।