
गन्धस्य प्रसारणे नासिका, भ्रूभङ्गं च कुरुतुं स्वाभाविकं भवति, परन्तु यदि गन्धं न अनुभवति तर्हि सावधानाः भवन्तु । केचन स्वास्थ्यविषया: सन्ति इति तात्पर्यम् । एतेषां विषयाणां अन्वेषणार्थं टोक्योविश्वविद्यालयस्य वैज्ञानिकाः एकं आदेशवितरणयन्त्रं विकसितवन्तः, यत् यन्त्रशिक्षणाधारितविद्युत्मस्तिष्कचित्रस्य विश्लेषणं करिष्यति तथा च मस्तिष्के गन्धप्रक्रिया कदा कुत्र भवति इति ज्ञास्यति।
अध्ययनेन ज्ञातं यत् मस्तिष्के गन्धसूचना पूर्वप्रक्रियायाः स्वतन्त्रा भवति, परन्तु यदा गन्धः पुनः निर्मितः भवति तदा गन्धस्य पूर्वापेक्षया शीघ्रं प्रक्रिया भवति एतादृशे सति यदि गन्धः न ज्ञायते तर्हि सम्भवतः तंत्रिकाविकाररोगस्य प्रारम्भिकलक्षणं भवितुम् अर्हति इति विचार्य सावधानः भवेत् एवं भविष्यत्रोगाणां अवगमनं वर्धयितुं शक्यते, तस्य निवारणाय समयः प्राप्तुं शक्यते च ।
प्रातःकाले उष्णकफीयाः गन्धः भवन्तं दिवसस्य आरम्भे साहाय्यं करोति वा भवन्तः किमपि गन्धं सहितुं न शक्नुवन्ति वा इति विचारणीयम् । शोधस्य अनुसारं एते गन्धाः वा गन्धाः वा भवतः मस्तिष्के कियत् शीघ्रं संसाधिताः भवन्ति, तत् भवतः चिन्तनस्य उपरि निर्भरं भवति यत् भवन्तः एतत् गन्धं वा गन्धं वा मन्यन्ते वा।
टोक्यो विश्वविद्यालयस्य शोधकर्तृणां दलेन एकं अद्वितीयं यन्त्रं निर्मितं यत् मस्तिष्कं प्रति १० प्रकाराणि गन्धानि समीचीनसमये प्रदातुं शक्नोति। अध्ययनस्य प्रतिभागिनः अनाक्रामकशिरोलेखितविद्युत्मस्तिष्कचित्रण (EEG) टोपीं धारयन्ति स्म । एतेन मस्तिष्के उत्पन्नः संकेतः अभिलेखितः ।
शोधकर्तारः तस्य आँकडानां यन्त्रशिक्षण-आधारित-सङ्गणकीकृत-विश्लेषणस्य उपयोगेन मस्तिष्के प्रथमवारं, कदा, कुत्र च गन्धानां कस्य परिधिस्य संसाधनं कृतम् इति ज्ञातुं शक्नुवन्ति स्म
टोक्योविश्वविद्यालयस्य कृषिजीवनविज्ञानस्य स्नातकविद्यालयस्य शोधकर्ता मुगिहिको काटो इत्यनेन उक्तं यत् आश्चर्यं यत् वयं ईईजी प्रतिक्रियायाः अपेक्षया अधिकशीघ्रं तस्य संकेतं ग्रहीतुं समर्थाः अभवम, १०० मिलीसेकेण्ड् मध्ये। एतेन गन्धविषये सूचना मस्तिष्केन अतीव शीघ्रं प्राप्यते इति सूचितम् । अस्मिन् पूर्वगन्धेषु न दृश्यमानानां गन्धानां संसाधनं बहु त्वरितम् अभवत् । सः अवदत् यत् तस्य अध्ययनेन ज्ञायते यत् घ्राणस्य वा गन्धस्य वा भावः भिन्न-भिन्न-स्तरयोः भवति ।
शोधपरियोजनया सह सम्बद्धस्य सहायकप्रोफेसरस्य मासाको ओकामोटो इत्यस्य मते गन्धानां प्रसंस्करणं गन्धात् पूर्वं भवति स्म । ते अवदन् यत् प्रतिभागिनां मस्तिष्के सड़नस्य संसाधनं ३०० मिलीसेकेण्ड् पूर्वं भवति यत् अगन्धयुक्तं वा गन्धयुक्तं वा भवति स्म ।
यत्र फलपुष्पगन्धस्य संसाधनं मस्तिष्के ५०० मिलीसेकेण्ड् वा अनन्तरं भवति स्म । परन्तु गन्धस्य तीव्रता अपि अस्मिन् भूमिकां निर्वहति । गन्धं वा गन्धं वा प्राप्य ६००-८५० मिलीसेकेण्ड् यावत् मस्तिष्के भावनात्मकं स्मृतिसंसाधनं भवति ।
दुर्गन्धः भवति वा न भवति वा इति प्रतीयमानजोखिमानां चेतावनी भवितुम् अर्हति इति पूर्वं ज्ञातम् । शोधकर्तारः अवदन् यत् केन्द्रीयतंत्रिकातन्त्रे प्रत्येकं संवेदीतन्त्रं गन्धेन्द्रियं, प्रकाशं, ध्वनिं, स्वादं, दबावं, तापमानं च भिन्नरूपेण संसाधयति। एवं प्रकारेण वयं प्रत्येकस्य प्रणाल्याः संवेदनशीलतां ज्ञातुं शक्नुमः ।
शोधकर्तारः अवदन् यत् ईईजी इमेजिंग् इत्यस्य माध्यमेन अस्माकं कृते न्यूरोडिजनरेटिव् तन्त्राणि अवगन्तुं सुलभं भविष्यति तथा च भविष्ये वयं पार्किन्सन्, अल्जाइमर इत्यादीनां रोगानाम् अपि चिकित्सां ज्ञातुं शक्नुमः। अधुना अन्येभ्यः समानसंवेदीअङ्गेभ्यः संवेदीसूचनायाः संसाधनस्य आधारेण अधिकानि स्वास्थ्यजोखिमानि अन्वेष्टुं शोधकर्तारः उत्सुकाः सन्ति।