
लॉर्ड्स् इत्यत्र इङ्ग्लैण्ड्-न्यूजीलैण्ड्-देशयोः प्रथमे टेस्ट्-क्रीडायाः प्रथमदिने विस्फोटक-गेन्दबाजी-क्रीडायाः अनन्तरं आङ्ग्ल-दलस्य चिन्ता वर्धिता अस्ति । एकस्मिन् दिने आङ्ग्लदलस्य द्वौ प्रमुखौ विघ्नौ अभवत् ।
इङ्ग्लैण्ड्देशः केवलं एकघण्टायाः अन्तः एव स्पिनर जैक् लीच् इत्यस्य रूपेण प्रथमं प्रहारं प्राप्तवान् । यद्यपि जैक् फील्डिंग्-काले शिरसि चोटं प्राप्नोत्, तथापि मैथ्यू पोट्स्-इत्यस्य विषये कोऽपि सुसमाचारः नास्ति, यः पदार्पण-क्रीडायां स्वस्य तूफानी-गेन्दबाजी-क्रीडायाः सह चर्चां प्राप्तवान्, ततः किञ्चित्कालानन्तरं
पोट्स् स्वस्य १०तमं ओवरं गेन्दबाजीं कर्तुं आगतः, परन्तु केवलं द्वौ प्रसवौ गेन्दबाजीं कर्तुं शक्नोति स्म । सः वामपादस्य तंत्रिकासु वेदनाम् अनुभवति स्म । तदनन्तरं सः गेन्दबाजीं कर्तुं न शक्तवान् । तस्य अनन्तरं बेन् स्टोक्सः गेन्दबाजीं स्वीकृतवान् । यदि पोट्स् समस्या वर्धते तर्हि आङ्ग्लदलस्य कृते एषा प्रमुखा विघ्नः सिद्धः भविष्यति यतः जैक् लीच् प्रथमपरीक्षायां बहिः कृतः अस्ति।
पोट्स् प्रथमे मेलने तारकीयप्रदर्शनेन शीर्षकं गृहीतवान् । सः ९.२ ओवरेषु केवलं १३ रनानि दत्त्वा ४ विकेट् अपि गृहीतवान् । अस्मिन् काले सः ४ मेडेन् ओवर्स् अपि कृतवान् । विशेषं वस्तु अस्ति यत् पोट्स् कप्तानं केन् विलियम्सन् इत्यस्य निष्कासनं कृत्वा प्रथमं विकेटं गृहीतवान्। पदार्पणे कप्तानस्य प्रथमं विकेट् गृहीत्वा पोट्स् उत्साहेन परिपूर्णः अभवत् । तदनन्तरं सः डेरिल् मिचेल्, टॉम् बण्डल् च गेन्दबाजीं कृत्वा क्रिकेट्-क्रीडायाः गलियारेषु प्रशंसाम् अवाप्तवान् । बण्डल् विसर्जितस्य अनन्तरं सः अजाज पटेल् ७ रनस्य कृते मण्डपं प्रति प्रेषितवान् ।
घरेलुक्रिकेट्-क्रीडायां २३ वर्षीयः मैथ्यू पोट्स्-क्रीडकः तूफानेन आगतः अस्ति । सः २४ प्रथमश्रेणी-क्रीडासु ७७, १० सूची-ए-क्रीडासु १६, ४० टी-२०-क्रीडासु ४९ विकेट् च गृहीतवान् अस्ति । पोट्स् टेस्ट्-क्रीडायां तेजस्वी पदार्पणं कृतवान् । अपरपक्षे गुरुवासरे लॉर्ड्स् इत्यत्र स्वर्गीयः शेन वार्न् इत्यस्मै श्रद्धांजलिः प्रदत्ता। २३ तमे ओवरे शेन् वार्न् इत्यस्य स्मृतौ २३ सेकेण्ड् यावत् क्रीडा स्थगितम् ।