
नवदेहली। भारतेन २०२२ तमस्य वर्षस्य मेमासे मालवस्तुनिर्यासे ३७.२९ अब्ज अमेरिकीडॉलर् मासिकमूल्यं प्राप्तम्, यत् २०२१ तमस्य वर्षस्य मेमासे ३२.३० अब्ज अमेरिकीडॉलर् तः १५.४६% अधिकम् अस्ति महत्त्वपूर्णतया, भारतस्य मालनिर्यातः अप्रैल-मे २०२२ तमे वर्षे ७७.०८ अरब अमेरिकी-डॉलर्-रूप्यकाणि अभवत्, यत्र २०२१ तमस्य वर्षस्य एप्रिल-मे-मासे ६३.०५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने २२.२६ प्रतिशतं वृद्धिः अभवत्
व्याख्यातव्यं यत् मे २०२२ तमे वर्षे गैर-पेट्रोलियमनिर्यातस्य मूल्यं २९.१८ अरब डॉलर आसीत्, यत् मे २०२१ तमे वर्षे अभिलेखितस्य २६.९९ अरब अमेरिकी डॉलरस्य गैर-पेट्रोलियम निर्यातस्य अपेक्षया ८.१३% अधिकम् अस्ति २०२२ तमस्य वर्षस्य एप्रिल-मे-मासे गैर-पेट्रोलियम-निर्यातस्य सञ्चित-मूल्यं ६१.०९ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् २०२१ तमस्य वर्षस्य एप्रिल-मे-मासे ५४.११ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया १२.९% अधिकम् अस्ति । मे २०२२ तमे वर्षे गैर-पेट्रोलियम-गैर-रत्न-आभूषण-निर्यातानां मूल्यं २६.०८ अरब-डॉलर्-रूप्यकाणि, मे २०२१ तमे वर्षे २४.०२ अरब डॉलरस्य गैर-पेट्रोलियम-गैर-रत्न-आभूषण-निर्यातानां तुलने अयं आकङ्कः ८.५७% सकारात्मकवृद्धिः अस्ति
अप्रैल-मई २०२२-२३ मध्ये गैर-पेट्रोलियम-गैर-रत्न-आभूषण-निर्यातानां संचयी-मूल्यं ५४.५२ अरब-डॉलर्-रूप्यकाणि आसीत्, परन्तु अप्रैल-मई-२०२१ तमे वर्षे गैर-पेट्रोलियम-गैर-रत्न-आभूषण-निर्यातानां संचयी-मूल्यं ४७.७६ अरब-डॉलर् आसीत् .मूल्यात् १४.१५% अधिकं भवति । एवं सर्वेषां वस्त्राणां पेट्रोलियम-उत्पादानाम् (५२.७१%), इलेक्ट्रॉनिक-वस्तूनाम् (४१.४६%), आरएमजी (२२.९४%) च मे २०२२ तमस्य वर्षस्य कालखण्डे निर्यातस्य प्रमुखा वृद्धिः अभवत् ।
भारतस्य मालस्य आयातः मे २०२२ तमे वर्षे ६०.६२ अरब अमेरिकीडॉलर् अभवत्, यत् २०२१ तमस्य वर्षस्य मेमासे ३८.८३ अरब अमेरिकीडॉलर् इत्यस्मात् ५६.१४ प्रतिशतं अधिकम् अस्ति । भारतस्य मालस्य आयातः २०२२ तमस्य वर्षस्य एप्रिल-मे-मासे १२०.८१ अरब-डॉलर्-रूप्यकाणि अभवत्, यत् गतवर्षस्य समानकालस्य ८४.८७ अरब-डॉलर्-रूप्यकाणां मूल्यात् ४२.३५% वृद्धिः अभवत् ।
मे २०२२ तमे वर्षे गैर-पेट्रोलियम-आयातस्य मूल्यं ४२.४८ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत्, यत् मे २०२१ तमे वर्षे २९.३६ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां गैर-पेट्रोलियम-आयातस्य अपेक्षया ४४.७% अधिकम् आसीत् । अप्रैल-मे २०२२-२३ मध्ये गैर-पेट्रोलियम-आयातस्य सञ्चितमूल्यं ८२.५५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, यत् अप्रैल-मे २०२१ तमे वर्षे ६४.६३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां गैर-तैल-आयातस्य तुलने २७.७२% वृद्धिं पञ्जीकृतवती ।