
श्रीनगर: । जम्मू-कश्मीरे लक्ष्य-आक्रमण-प्रकरणं स्थगयितुं स्वनाम न गृह्णाति। कुलगाममण्डले स्थानीयग्रामिन्बैङ्कस्य प्रबन्धकस्य मृत्योः १२ घण्टानां अन्तः गुरुवासरे देररात्रौ बुडगाममण्डले आतङ्कवादिनः द्वौ गैर-कश्मीरीजनौ आक्रमणं कृतवन्तः। एकः अस्मिन् मृतः, अन्यस्य तु स्थितिः स्थिरः इति उच्यते । घटनायाः अनन्तरं सम्पूर्णे क्षेत्रे अन्वेषणकार्यक्रमः आरब्धः अस्ति।
बुद्गामस्य मग्रेपोरा चदूराक्षेत्रे आतङ्कवादिनः श्रमिकाणां उपरि आक्रमणं कृतवन्तः। आक्रमणे प्राणान् मृतस्य श्रमिकस्य नाम दिलखुष इति कथ्यते । सः बिहारस्य निवासी आसीत् । अन्यस्य मजदूरस्य नाम राजन् अस्ति, सः पञ्जाब-नगरस्य निवासी अस्ति ।
कश्मीरक्षेत्रपुलिसस्य अनुसारं मध्यकश्मीरस्य बुद्गाममण्डलस्य चदूराक्षेत्रस्य मग्रेपोरानगरे आतङ्कवादिनः ईंटभट्टे कार्यं कुर्वन्तः द्वयोः बहिः श्रमिकयोः उपरि गोलीकाण्डं कृतवन्तः। उभौ चिकित्सायै चिकित्सालयं नीतौ यत्र तेषु एकः मृतः।
काश्मीरे निरन्तरं लक्ष्यहत्यायाः कारणेन आतङ्कस्य वातावरणं वर्तते। निरन्तर आक्रमणानि तत्र निवसन्तः हिन्दुजनाः भयभीताः अभवन् । गुरुवासरे प्रातःकाले कुलगामनगरे एकः बैंकप्रबन्धकः विजयकुमारः गोलिकाभिः मारितः। दिनद्वयपूर्वं कुलगामे एव एकस्याः विद्यालयस्य शिक्षिकायाः रजनीबाला इत्यस्य हत्या अभवत्।
सा साम्बा-निवासी आसीत् । कुलगमस्य गोपालपोरा इत्यत्र तस्य हत्या अभवत् । रजनी गोपालपोरा उच्च विद्यालये अध्यापिका आसीत् । गोलीकाण्डानन्तरं सः चिकित्सालयं नीतः। चिकित्सायाम् एव तस्य मृत्युः अभवत् ।
१२ मे दिनाङ्के जम्मू-कश्मीरस्य बुद्गाम-नगरे राजस्वविभागस्य एकस्य अधिकारीणः उपरि आतङ्कवादिनः गोलीपातं कृतवन्तः । तहसीलकार्यालयं प्रविश्य आतङ्कवादिनः राहुलभट्टनामकं अधिकारीं लक्ष्यं कृतवन्तः। चिकित्सालये चिकित्साकाले राहुलस्य मृत्युः अभवत् । कश्मीरी पंडित राहुल
दीर्घकालं यावत् राजस्वविभागे कार्यं कुर्वन् आसीत्।
ज्ञातव्यं यत् गृहमन्त्री अमितशाहः अद्य उपराज्यपाल मनोजसिन्हा इत्यनेन सह उच्चस्तरीयसमागमं कर्तुं गच्छति। अपराह्णे भविष्यति अस्मिन् सत्रे एनएसए डोवालः अपि उपस्थितः भविष्यति।
कश्मीरस्य अनन्तनाग-नगरस्य सुरक्षाशिबिरे निवसन् आन्दोलनकारः रंजन ज़ुत्शी इत्ययं कथयति यत् विगत २२ दिवसेभ्यः सर्वे विरोधं कुर्वन्ति। इतः वयं सुरक्षिततया निष्कासिताः भवेयुः इति अस्माकं आग्रहः अस्ति। यस्मिन् दिने राहुलभट्टस्य वधः अभवत्, तस्मिन् दिने वयं उक्तवन्तः आसन् यत् अस्माभिः इतः सुरक्षिततया निष्कासनं कर्तव्यम् इति। यथा वयं १९९० तमे वर्षे प्रवासं कृतवन्तः आसन्। इदानीं सर्वे समानरूपेण पलायन्ते। प्रायः ३००० कर्मचारी जम्मूनगरं प्राप्तवन्तः एव। मत्तनक्षेत्रात् २० वाहनानि निर्गतानि सन्ति।