
-अन्वेषणसंस्थायाः सूचनायाः अनन्तरं नूतना तिथिः प्राप्ता
नवदेहली। राहुल गांधी १३ जून दिनाङ्के प्रवर्तन निदेशालय: समक्षे उपस्थितः भविष्यति । ईडी राहुल एवं सोनिया गाँधी समन्स प्रेषितानि। तदनन्तरं राहुलगान्धी अन्वेषणसंस्थायाः नूतना तिथिं याचितवान् आसीत् । अस्मिन् प्रकरणे सोनिया गान्धी ८ जून दिनाङ्के अन्वेषणकार्य्ये सम्मिलितुं भवति। सोनिया अद्यापि कोरोना सकारात्मका अस्ति, परन्तु काङ्ग्रेस इत्यनेन स्पष्टं कृतम् यत् सा ईडी इत्यस्य समक्षं उपस्थिता भविष्यति।
उल्लेखनीयम् यत् काङ्ग्रेस-अध्यक्षः सोनिया-गान्धी-पश्चात् प्रियंका-गान्धी अपि कोरोना-रोगेण आहतः अस्ति । प्रियङ्का उक्तवती यत् तस्याः कोरोनारोगस्य मृदुलक्षणाः सन्ति। काङ्ग्रेसस्य महासचिवः प्रियङ्का स्वं पृथक्कृतवती अस्ति। सः आगन्तुकान् सर्वाणि आवश्यकानि प्रोटोकॉलानाम् अनुसरणं कर्तुं सल्लाहं दत्तवान् अस्ति। पूर्वं जूनमासस्य प्रथमे दिनाङ्के सोनियायाः प्रतिवेदनं कोरोना-रोगेण सकारात्मकं जातम्। सा तस्मिन् एव दिने सेवादलद्वारा आयोजिते कार्यक्रमे गौरवयात्रायां भागं गृहीतवती आसीत् ।