
नवदेहली। शरीरस्प्रे Layer’r Shot इत्यस्य एड्-ऑन्स् इत्येतत् अद्यकाले सामाजिकमाध्यमेषु चर्चायाः विषयः अस्ति। वस्तुतः Layer’r इत्यस्य द्वयोः विज्ञापनयोः बलात्कारस्य प्रचारस्य आरोपः कृतः अस्ति । अत एव जनाः सामाजिकमाध्यमेषु कम्पनीयाः घोर आलोचनां कृतवन्तः।
सामाजिकमाध्यमेषु येषु विज्ञापनेषु कम्पनीयाः फटः क्रियते, तेषु चत्वारः बालकाः एकस्मिन् भण्डारे वार्तालापं कुर्वन्ति। चत्वारः बालकाः अन्तिमम् अवशिष्टं इत्रस्य पुटं पश्यन्ति, परस्परं च चर्चां कुर्वन्ति यत् अस्माकं चतुर्णां “शॉट्” कः गृह्णीयात्। परन्तु अस्मिन् सम्भाषणे विज्ञापने शरीरस्प्रे इत्यस्य स्थाने एका महिला दर्शिता भवति। बालिका अपि कम्पमाना पृष्ठतः गच्छति, चतुर्णां बालकानां उपरि क्रुद्धा भवति यतः सा मन्यते यत् ते एवमेव कथयन्ति।
How does this kind of ads get approved, sick and outright disgusting. Is @layerr_shot full of perverts? Second ad with such disgusting content from Shot.@monikamanchanda pic.twitter.com/hMEaJZcdmR
— Rishita💝 (@RishitaPrusty_) June 3, 2022
Layer’r Shot इत्यस्य अन्यत् विवादास्पदं ऐड-ऑन् शय्यागृहे दम्पत्योः सह आरभ्यते। सहसा बालकस्य चत्वारः मित्राणि कक्षं प्रविश्य अतीव कुरूपान् प्रश्नान् पृच्छन्ति यत् इदं प्रतीयते यत् शॉट् आहतः इति। अधुना अस्माकं वारः अस्ति। परन्तु एतत् विज्ञापनं पूर्णतया दृष्ट्वा ज्ञायते यत् मित्राणि केवलं पृच्छन्ति स्म यत् ते कक्षे स्थापितं शॉट् इत्रं उपयोक्तुं शक्नुवन्ति वा इति। परन्तु एतानि विज्ञापनं दृष्ट्वा एव जनाः कोलाहलः आरब्धः ।
ट्विट्टर् इत्यत्र अनेके उपयोक्तारः अवदन् यत् एते विज्ञापनाः बलात्कारस्य प्रचारं कुर्वन्ति। एकः उपयोक्ता लिखितवान् यत्, “एते रोगी घृणितविज्ञापनाः कथं स्वीक्रियन्ते। @layerr_shot विकृतिभिः पूर्णः वा?”
Can't find the ad online but here it is, apparently being played during the match. I didn't see it till @hitchwriter showed it to me
Who are the people making these ads really? pic.twitter.com/zhXEaMqR3Q
— Permanently Exhausted Pigeon (@monikamanchanda) June 3, 2022
अन्यः ट्विटर-उपयोक्ता लिखितवान् यत्, “अहं भवतां प्रत्येकस्य विषये अत्यन्तं लज्जितः अस्मि ये नूतनानां Layer’r Shot विज्ञापनानाम् विषये चिन्तितवन्तः, लिखितवन्तः, निर्मितवन्तः, अभिनयं कृतवन्तः, अनुमोदितवन्तः च।”
अन्यः ट्विटर-उपयोक्ता अवदत् यत्, “@layerr_shot बलात्कार-संस्कृतेः स्थायित्वं ददाति। Sony Liv कृपया एतानि #Layershot विज्ञापनपत्राणि प्रसारयितुं त्यजतु।”
अन्यः उपयोक्ता लिखितवान् यत् “विज्ञापनस्य कृते केचन नियमाः भवेयुः। Shot d’o विज्ञापनं वस्तुतः घृणितम् अस्ति। यद्यपि अहं जानामि यत् एतत् विज्ञापनम् अस्ति तथा च एतत् न भविष्यति। परन्तु एकं सेकण्डं यावत् भयम् वास्तविकम् आसीत्।