
इस्लामाबाद: । चीनदेशः पुनः एकवारं नगदसंकटितपाकिस्तानस्य साहाय्यार्थं अग्रे आगतः। पाकिस्तानस्य वित्तमन्त्री मिफ्ताह इस्माइलः अवदत् यत् चीनदेशस्य बैंकाः स्वदेशाय २.३ कोटि डॉलरं दातुं सहमताः सन्ति, येन पाकिस्तानस्य विदेशीयविनिमयभण्डारः वर्धते। इस्माइलः ट्वीट् कृतवान् यत्, “चीनीबैङ्कैः प्रायः २.३ कोटि अमेरिकीडॉलर् निक्षेपाणां पुनर्वित्तपोषणार्थं नियमाः शर्ताः च सहमताः सन्ति।”
“उभयतः केषाञ्चन नियमित-अनुमोदनानां अनन्तरं शीघ्रमेव एषा आर्थिक-सहायता प्राप्स्यति इति अपेक्षा अस्ति, येन अस्माकं विदेशीय-विनिमय-भण्डारः वर्धते” इति सः अवदत् |. पाकिस्तानस्य राज्यबैङ्कस्य अनुसारं पाकिस्तानस्य विदेशीयविनिमयभण्डारस्य उपरि महती दबावः अस्ति, यत् ६ मे दिनाङ्के समाप्तसप्ताहे १९० मिलियन डॉलरं न्यूनीकृत्य १०.३०८ कोटि डॉलरं यावत् अभवत्। अपरपक्षे पाकिस्तानस्य वित्तमन्त्री उक्तवान् यत् अस्मिन् मासे अन्तर्राष्ट्रीयमुद्राकोषेण सह सम्झौता नगदग्रस्तस्य देशस्य अर्थव्यवस्थायाः समर्थनार्थं अपेक्षिता अस्ति।
पाकिस्ताने तैलस्य आयातः कठिनः भवति
नगद-अवरोधित-पाकिस्तान-देशः तेलक्षेत्रे आपूर्ति-संकटस्य सामना कर्तुं शक्नोति यतः उद्योगः कच्चामाल-तैल-उत्पादानाम् आयाताय अन्तर्राष्ट्रीय-ऋणं संग्रहयितुं कठिनं अनुभवति। वृत्तपत्रं डॉन न्यूज इत्यनेन स्वस्रोतानां उद्धृत्य उक्तं यत् पेट्रोलियमविभागेन प्रधानमन्त्रिणा शाहबाजशरीफं वित्तमन्त्री च मिफ्ताह इस्माइलं च सूचितं यत् तैलस्य आयातस्य व्यवस्था दिने दिने कठिना भवति यतः विदेशीयबैङ्कानां कृते स्थानीयतैलविपणनकम्पनीनां शोधनालयानाञ्च उपयोगः क्रियते बैंकैः सह उद्घाटितानां ऋणपत्राणां (LC) विरुद्धं ऋणं न दातुं।
एकः वरिष्ठः अधिकारी वृत्तपत्राय अवदत् यत् पाकिस्तानराज्यतैलम् (पीएसओ) तथा पाक-अरब रिफाइनरी लिमिटेड् इत्येतत् विहाय अन्येषु सर्वेषु तेलविपणनकम्पनीषु शोधनालयेषु च पेट्रोलियमपदार्थानाम्, कच्चा तेलस्य च आयातार्थं समस्याः सन्ति। वृत्तपत्रस्य अनुसारम् मन्त्रालयैः वित्तीयस्थितेः कारणानि विदेशीयविनिमयविषये कृतानि विवरणानि च पञ्च सप्त च षड्-सप्त-पर्यन्तं पञ्च कोटि-डॉलर्-मूल्यकं मालम् अटन्ति । सूत्रेषु उक्तं यत् पाकिस्तानस्य बैंकाः तेल-उद्योगस्य पक्षतः एलसी उद्घाटयन्ति परन्तु तेषां भागीदार-बैङ्काः ऋणं न ददति।