
नवदेहली। राष्ट्रीय स्वयंसेवक संघ: सरसंघचालक: डॉ. मोहन भागवत: बॉलीवुड् चलच्चित्रं दृष्ट्वा सम्राट् पृथ्वीराजः अवदत् यत् अधुना वयं भारतीयदृष्ट्या इतिहासं पश्यामः। सः अभिनेता अक्षयकुमारः, मनुषी छिल्लरः च मुख्यभूमिकायां कृत्वा चलच्चित्रं पृथ्वीराजं विश्वस्तरीयं इति नामकरणं कृतवान् ।
आरएसएस-संस्थायाः शीर्ष-कार्यकर्तृभिः सह एतत् चलच्चित्रं दृष्ट्वा भागवतः अवदत् यत् एतत् तथ्याधारितम् अस्ति । यत् सन्देशं चलच्चित्रं ददाति सः एव अद्यत्वे देशस्य आवश्यकता वर्तते। अद्यावधि वयं अन्यैः लिखितं इतिहासं पठन्तः आसन्। अधुना वयं भारतीयदृष्ट्या अस्माकं इतिहासं पश्यामः।
ज्ञातव्यं यत् अस्य चलच्चित्रस्य निर्देशकः चन्द्रप्रकाश द्विवेदी संघस्य सहायकसंस्था संस्कारभारती इत्यनेन सह निकटतया सम्बद्धः अस्ति । भाजपा शासित राज्ये उत्तर प्रदेश:, मध्यप्रदेश: एवं उत्तराखंड: चलच्चित्रं करमुक्तं कृतम् अस्ति ।
पूर्वं केन्द्रीयगृहमन्त्री अमितशाहः अपि बुधवासरे सायं नवीदिल्लीनगरे ‘सम्राटपृथ्वीराज’ इति चलच्चित्रस्य विशेषप्रदर्शने भागं गृहीतवान्। प्रदर्शनस्य समये गृहमन्त्री अमितशाहः पीरियड् नाटकस्य कलाकारानां, टोलीनां च प्रशंसाम् अकरोत् आसीत् । सः अवदत् यत् इतिहासस्य छात्रः इति नाम्ना भारतस्य सांस्कृतिकयुद्धानां चित्रणं कृत्वा एतत् चलच्चित्रं दृष्ट्वा सः आनन्दम् अनुभवति। अमितशाहः अपि अवदत् यत् १३ वर्षाणां अनन्तरं सः स्वपरिवारेण सह नाट्यगृहे एकं चलच्चित्रं पश्यति स्म। सः मध्यदिल्लीनगरस्य एकस्मिन् सिनेमाभवने स्वपरिवारजनैः, अनेकैः केन्द्रीयमन्त्रिभिः च सह एतत् चलच्चित्रं दृष्टवान् ।
अमितशाहः अपि अवदत् यत् एतत् चलच्चित्रं वास्तवमेव महिलानां सम्मानस्य, सशक्तिकरणस्य च भारतीयसंस्कृतेः प्रतिबिम्बं करोति। मध्ययुगे महिलाः यत् राजनैतिकशक्तिं, विकल्पस्वतन्त्रतां च प्राप्नुवन्ति स्म तस्य विषये अतीव प्रबलं वक्तव्यं अस्मिन् चलच्चित्रे कृतम् । उत्तरप्रदेशस्य मुख्यमन्त्री योगी अपि तथैव उक्तवान् आसीत् । ‘सम्राट पृथ्वीराज’ त्रयः जून दिनाङ्के सिनेमागृहेषु दर्शयितुं। चन्द्रप्रकाश द्विवेदी निर्देशितवान् चलच्चित्रं महान् योद्धा पृथ्वीराज चौहानस्य बायोपिक् अस्ति।