
-ज्ञानवापी परिसरे प्रवेशं निवारितस्य विरोधे श्रीविद्यामठस्य पुरतः धरणे उपविष्टवान् ।
वाराणस्याम: । श्रीविद्या मठ के स्वामी अविमुक्तेश्वरानंद: सरस्वती द्वारे अनशनं कृत्वा उपविष्टवान्। सः अवदत् यत् यावत् भवन्तः ज्ञानवापीयां प्रकटितस्य आदिविश्वेश्वरस्य शिवलिंगस्य पूजां न कुर्वन्ति तावत् सः अन्नजलमपि न गृह्णीयात्। वाराणसीनगरस्य केदारघाटस्थमठात् मस्जिदपरिसरं प्रति प्रस्थानमात्रेण सरस्वतीं विधिव्यवस्थायाः उद्धरणं दत्त्वा पुलिसैः स्थगितम्। सरस्वती सर्वेक्षणे प्राप्तं शिवलिंगं आदिविश्वेश्वरम् इति वर्णयन्त्याः तर्कं दत्तवती यत् न्यायालयेन विवादनिराकरणस्य निर्णयपर्यन्तं भगवन्तं प्रार्थनां विना न स्थापयितुं शक्यते।
सः कथयति – ‘ज्ञानवापीयां प्राप्तः शिवलिंगः अस्माकं आदिविश्वेश्वरस्य पुरातनं ज्योतिर्लिङ्गम् अस्ति। प्राणयुक्तत्वात् देवता पूज्यते । ईश्वरं क्षुधार्तं तृष्णं वा न स्थापयितुं शक्यते। तेषां स्नानं, पूजनं भोगरागं च नियमितं भवेत्। सः अग्रे अवदत्- ‘अस्माकं लघु आग्रहः अस्ति यत् अस्माभिः दिने एकवारं अस्माकं आराध्यस्य पूजां कर्तुं अनुमन्यताम्। अस्माकं मार्गं अवरुद्ध्य पुलिसकर्मचारिणः स्थितवन्तः। पुलिस अस्माकं कार्यं करिष्यति, वयं स्वकार्यं करिष्यामः।
उपासनाधिकारः प्रत्येकं शाश्वतम् सनातनी धर्मात्माः मौलिकः अधिकारः अस्ति। ज्ञानवापीयां पूजानुज्ञायै सः अधिवक्ता रमेश उपाध्याय: द्वारा जिला न्यायाधीश के न्यायालययाचिकायाम् प्रविशिष्यति। डीसीपी काशी अञ्चलः न्यायालयस्य आदेशस्य उद्धृत्य तेषां माङ्गं अङ्गीकृतवान् स्वामी पूजां न अनुमन्यते इति।
श्रीविद्या मठ् पुरतः डीसीपी काशी अंचल आर एस गौतम: सहिताय दशम् थाना, त्रय: एसीपी एवं पीएसी कर्मेणाम् बलं घेरणं कृतवान् । एकप्रकारेण स्वामी अविमुक्तेश्वरानन्द सरस्वती इत्यस्य गृहनिरोधसदृशी स्थितिः वर्तते। पुलिस: उक्तवान् यत् स्वामी अविमुक्तेश्वरानंद: सरस्वती सूचितम् कृतम् अस्ति, ज्ञानवापी परिसरे प्रार्थनां कर्तुं तेभ्यः अनुमतिः न दत्ता इति। तथापि यदि सः ज्ञानवापीं गच्छति तर्हि तस्य विरुद्धं कानूनी कार्यवाही भविष्यति। मठं प्रति गच्छन्ति मार्गे बैरिकेडिंग् कृतम् अस्ति ।