
नवदेहली । भारतीय जनता पार्टी (भाजपा) प्रवक्ता नूपुर शर्मा पक्षतः निलम्बितम्। नूपुर इत्यनेन मुहम्मदस्य पैगम्बरस्य विषये विवादास्पदं वक्तव्यं दत्तम् आसीत् । अनन्तरं तस्य विरुद्धं दलेन एषा कार्यवाही कृता अस्ति। भाजपा इत्यनेन उक्तम् वयं सर्वधर्माणाम् उपासकानां च आदरं कुर्मः। भाजपा राष्ट्रियमहासचिवः अरुणसिंहः पत्रं जारीकृतवान् यत् भाजपा सर्वधर्मानाम् आदरं कुर्वन्ती दलम् अस्ति।नूपुर शर्मा इत्यस्य षड्वर्षाणि यावत् प्राथमिक सदस्यता निलंबित अभवत् ।
पूर्वं रविवासरे नुपुरशर्मा इत्यस्य नबी मोहम्मदस्य विषये कथितानां विवादास्पदभाषणानां कारणेन उत्पन्नस्य कोलाहलस्य निवारणार्थं प्रयत्नस्य भागत्वेन भारतीयजनतापक्षेण उक्तं यत् सा सर्वेषां धर्मानां सम्मानं करोति तथा च कस्यचित् धर्मस्य पूज्यजनानाम् अपमानं करोति। न स्वीकुर्वति नूपुरशर्मा इत्यस्य वक्तव्यात् उत्पद्यमानस्य विवादस्य मध्ये भाजपा महासचिवः अरुणसिंहः एकं वक्तव्यं प्रसारितम् कृतवान् आसीत् यत् स्वपक्षः एतादृशं किमपि विचारं न स्वीकुर्वति यत् कस्यचित् धर्मस्य सम्प्रदायस्य वा भावनां आहतं करोति।
सः अवदत् – ‘भाजपा एतादृशं किमपि विचारं न मन्यते न च प्रोत्साहयति। ज्ञातव्यं यत् शर्मा इत्यस्य कथनस्य विषये मुस्लिमसमाजस्य क्रोधः वर्तते। सिंहः अवदत् – ‘भारतस्य सहस्रवर्षयात्रायां प्रत्येकं धर्मः प्रफुल्लितः, प्रफुल्लितः च अस्ति। सर्व पंथ सम्भव में भाजपा विश्वास। भाजपा न स्वीकुर्वति कस्यापि धर्मस्य उपासकानां अपमानम्।
सः अवदत् यत् देशस्य संविधानम् अपि भारतस्य प्रत्येकः नागरिकः सर्वान् धर्मान् सम्मानयेत् इति अपेक्षां करोति। सिंहः अवदत्, स्वातन्त्र्यस्य ७५ तमे वर्षे, अस्मिन् अमृतकाले ‘एक भारत उत्कृष्ट भारत’ राष्ट्रस्य भावनां निरन्तरं सुदृढां कुर्वन्तः अस्माभिः देशस्य एकतां, अखण्डतां, विकासं च सर्वोपरि प्राथमिकता दातव्या अस्ति।
ज्ञातव्यं यत् एकस्मिन् वार्तावादे भाजपाप्रवक्ता नूपुरशर्मा इत्यनेन इस्लामधर्मस्य पैगम्बरस्य विषये आक्षेपार्हं वचनं कथितं यत् मुस्लिमसमुदायेन विरोधः क्रियते। अद्यैव शर्मा स्वस्य वक्तव्यं विकृतम् इति वक्तव्यं प्रकाशितवान् । तेषु महाराष्ट्रम् सहिताय अनेकज्येषु प्रकरणाः पञ्जीकृताः सन्ति।