
गुवाहाटी। असम पुलिसः पोपुलर फ्रंट आफ् इण्डिया (पीएफआई) तथा बाङ्गलादेशस्य इस्लामिक आतङ्कवादी समूहस्य अंसारुल्लाह बाङ्गला टीमस्य (एबीटी) मध्ये एकं गठबन्धनं भङ्गं कृतवान्। एबीटी मॉड्यूल प्रकरणस्य अन्वेषणानन्तरं कार्यवाही कृत्वा एप्रिलमासात् आरभ्य पुलिसैः १६ जनाः गृहीताः। असमपुलिसस्य अपरपुलिसमहानिदेशकः (एडीजीपी) हिरेननाथः पुष्टिं कृतवान् यत् १६ आरोपिषु एकः मकिबुल हुसैनः स्वीकृतवान् यत् सः बरपेटामण्डले पीएफआई अध्यक्षः आसीत्।
अंसारुल्लाह-बाङ्गला-दले सम्मिलितुं पूर्वं मकिबुल-हुसैनः असम-देशे पीएफआई-सङ्घस्य कृते सक्रियरूपेण कार्यं कुर्वन् आसीत् । पश्चात् सः उक्तसमूहे सम्मिलितुं पीएफआई-संस्थायाः त्यागपत्रं दत्तवान् । सः महदी हसन इत्यनेन प्रशिक्षितः आसीत् । पुलिसस्य मते अनेके पीएफआई सदस्याः एबीटी कृते कार्यं कुर्वन्ति।
एडीजीपी उक्ततान् असम पुलिस: अधुना यावत् १८ प्रकरणाः पञ्जीकृताः सन्ति। इनमें से पीएफआई के विरुद्ध 16 प्रकरण, पीएफआई के छात्र विभाग कैम्पस फ्रंट ऑफ इण्डिया (सीएफआई) के विरुद्ध दो प्रकरण पंजीकृत हुए हैं। एतावता १२ प्रकरणेषु आरोपपत्राणि दाखिलानि कृतानि सन्ति। शेषप्रकरणानाम् अन्वेषणं क्रियते। एडीजीपी इत्यनेन उक्तं यत् राज्यस्य दशं जिला केंद्रस्य पीएफआई सदस्य सक्रिया: । पुलिस तेषां क्रियाकलापानाम् उपरि निकटतया निरीक्षणं कुर्वन् अस्ति। सः अवदत् यत् पीएफआई-सदस्याः अतीव गुप्तरूपेण षड्यंत्रं कल्पयन्ति। तेभ्यः बङ्गला-अरबीभाषासु प्रकाशितं जिहादी-साहित्यं पुनः प्राप्तम् अस्ति ।
अस्मिन् साहित्ये जिहादं कथं कर्तव्यम्, जनान् जिहादं प्रति कथं प्रेरयितव्यम्, जिहादस्य आवश्यकताः काः इति व्याख्यातम् अस्ति। अस्मिन् विषये अन्वेषणं प्रचलति। शान्तिविघ्नं कुर्वतां विरुद्धं कठोरकार्याणि क्रियन्ते इति उक्तवान्। सः शुक्रवासरे कानपुरनगरे अद्यतनसङ्घर्षस्य प्रबन्धने उत्तरप्रदेशपुलिसस्य सहायतां कर्तुं अपि प्रस्तावम् अयच्छत्।
अस्य समूहस्य कार्यशैल्याः वर्णनं कुर्वन् हिरेननाथः अवदत् यत् संवेदनशीलविषयेषु देशे कुत्रापि आयोजितेषु प्रदर्शनेषु पीएफआई-सदस्याः स्थानीयजनं प्रेरयन्ति। हिजाबस्य विषयः भवतु अथवा मन्दिर-मस्जिदस्य विषयः। ते गुवाहाटीनगरं, गोआलपारा, बरपेटा, बक्सा, धुबरी, बराक उपत्यका इत्यादिषु प्रदेशेषु निचले असमक्षेत्रे जनान् प्रेरयन्तः आगताः सन्ति।