
नवदेहली। विगतदिनेभ्यः देशे कोरोना-प्रकरणानाम् निरन्तरं वृद्धिः अभवत् । विगत २४ घण्टेषु ४२७० नूतनाः कोरोना-प्रकरणाः प्राप्ताः, अस्मिन् कालखण्डे अस्य घातकस्य रोगस्य कारणेन १५ जनाः प्राणान् त्यक्तवन्तः । भारते एकस्मिन् दिने ४,२७० नूतनाः कोरोना-संक्रमणस्य आगमनेन देशे एतावता संक्रमितानां कुलसंख्या ४,३१,७६,८१७ इत्येव वर्धिता अस्ति ।
तस्मिन् एव काले १५ अधिकान् रोगिणां मृत्योः कारणात् कुलमृत्युसङ्ख्या ५,२४,६९२ यावत् वर्धिता । एतदतिरिक्तं देशे रविवासरपर्यन्तं १,९४,०९,४६,१५७ कोटिभ्यः अधिकानि कोराणाविरोधी टीकानि प्रदत्तानि सन्ति। एतस्य विषये केन्द्रीयस्वास्थ्यमन्त्रालयेन एतां सूचना दत्ता।
स्वास्थ्यमन्त्रालयस्य तथ्याङ्कानुसारं देशे विगत २४ घण्टेषु चिकित्सां कुर्वतां रोगिणां संख्यायां वृद्धिः पञ्जीकृता अस्ति। अधुना एषः आकङ्कः २४,०५२ यावत् वर्धितः अस्ति । तथ्याङ्कानुसारं देशे कोविड-१९-रोगेण चिकित्सां कुर्वन्तः रोगिणः संख्या कुल-रोगाणां ०.०६ प्रतिशतं यावत् वर्धिता अस्ति । तस्मिन् एव काले रोगिणां स्वस्थतायाः राष्ट्रियदरेण ९८.७३ प्रतिशतं भवति ।
अद्यतनदत्तांशस्य अनुसारं दैनिकसंक्रमणस्य दरं १.०३ प्रतिशतं भवति, साप्ताहिकसंक्रमणस्य दरं ०.८४ प्रतिशतं भवति। एतावता देशे कुलम् ४,२६,२८,०७३ जनाः संक्रमणमुक्ताः अभवन् तथा च कोविड-१९-रोगेण मृत्योः दरः १.२२ प्रतिशतं भवति ।
अस्मिन् वर्षे जनवरीमासे चतुर्कोटिरूप्यकाणां आकङ्क्षा अतिक्रान्तवती
महत्त्वपूर्णं यत् ७ अगस्त २०२० दिनाङ्के देशे २० लक्षं, २३ अगस्त २०२० दिनाङ्के ३० लक्षं, ५ सितम्बर २०२० दिनाङ्के च ४० लक्षाधिकाः संक्रमिताः जनाः अधिकाः आसन् । २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १९ दिनाङ्के एते प्रकरणाः देशे एककोटिम् अतिक्रान्ताः आसन् । गतवर्षे मे-मासस्य ४ दिनाङ्के संक्रमितानां संख्या द्विकोटिः अतिक्रान्तवती आसीत्, २०२१ तमस्य वर्षस्य जूनमासस्य २३ दिनाङ्के च ३ कोटिः अतिक्रान्तवती आसीत् । अस्मिन् वर्षे जनवरी-मासस्य २६ दिनाङ्के प्रकरणाः चत्वारि कोटि-रूप्यकाणि अतिक्रान्ताः आसन् ।
२०२१ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्कात् देशे सर्वत्र टीकाकरण-अभियानम् आरब्धम्
राष्ट्रव्यापी टीकाकरण-अभियानं २०२१ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के आरब्धम्, यस्मिन् प्रथमचरणस्य स्वास्थ्यकर्मचारिणां टीकाकरणं कृतम् । गतवर्षस्य फेब्रुवरी-मासस्य २ दिनाङ्कात् अग्रपङ्क्ति-कर्मचारिणां टीकाकरणम् आरब्धम् । कोविड-१९ टीकाकरणस्य द्वितीयचरणं २०२१ तमस्य वर्षस्य मार्चमासस्य १ दिनाङ्के ६० वर्षाणाम् उपरि आयुषः जनानां ४५ वर्षाणि अपि च ततः अधिकवयस्कानाम् रोगिणां कृते आरब्धम् ।
४५ वर्षाधिकानां सर्वेषां जनानां टीकाकरण-अभियानं २०२१ तमस्य वर्षस्य एप्रिल-मासस्य १ दिनाङ्के आरब्धम् । गतवर्षस्य मे-मासस्य १ दिनाङ्कात् आरभ्य १८ वर्षाधिकानां सर्वेषां जनानां कोरोनाविरोधी टीका ग्रहीतुं अनुमतिः प्राप्ता आसीत् । १५-१८ वर्षाणां आयुवर्गस्य किशोराणां टीकाकरणम् अस्मिन् वर्षे जनवरी-मासस्य ३ दिनाङ्के आरब्धम् । देशे अस्मिन् वर्षे मार्चमासस्य १६ दिनाङ्कात् १२-१४ वर्षाणां आयुवर्गस्य बालकानां टीकाकरणं आरब्धम्।