
गुवाहाटी। असम: राज्यस्य मुख्यमंत्री हिमंत: विश्वशर्मा एवं दिल्ली उपमुख्यमंत्री मनीष: सिसोदिया इत्यस्य युद्धशब्दः तीव्रः भवति। दिल्ली-उप मुख्यमंत्री मनीष: सिसोदिया शनिवासरे असम-मुख्यमन्त्रिणः उपरि भ्रष्टाचारस्य आरोपाः कृताः आसन्, तदनन्तरं हिमन्त: विश्वशर्मा इदानीं प्रतिकारं कृतवान्। हिमन्तशर्मा इत्यनेन ट्वीट् कृत्वा मनीष सिसोदिया इत्यस्य विरुद्धं आपराधिकं मानहानिप्रकरणं दास्यति इति।
मनीष: सिसोदिया इत्यस्य भ्रष्टाचारस्य आरोपस्य प्रतिक्रियारूपेण असमस्य मुख्यमन्त्री हिमन्त: विश्वशर्मा उक्तवान् यत् सः मनीष सिसोदिया इत्यस्य विरुद्धं आपराधिकं मानहानिप्रकरणं दास्यति। अमस् राज्यस्य मुख्यमंत्री हिमंत: विश्वशर्मा उक्तवान् यत् कोरोनासमये सिसोडिया सर्वथा भिन्नं रूपं दर्शितवती इति सरमा स्वस्य ट्वीट् मध्ये लिखितवान्।
While you Mr Manish Sisodia at that point of time showed a completely different side. You refused my multiple calls to help Assamese people stuck in Delhi. I can never forget one instance when I had to wait 7 days just to get a Assamese covid victim’s body from Delhi’s mortuary.
— Himanta Biswa Sarma (@himantabiswa) June 4, 2022
दिल्लीनगरे अटन्तानाम् असमजनानाम् सहायार्थं अहं बहुवारं सिसोदियाम् आहूतवान् परन्तु सः मम आह्वानस्य उत्तरं न दत्तवान्। सरमा अपि लिखितवान् यत् अहं सर्वथा एकां घटनां विस्मर्तुं न शक्नोमि, यदा मया दिल्ली नगरस्य शवशालातः कोविड्रो गेण मृतस्य असम: नागरिकस्य मृतशवस्य संग्रहणार्थं सप्तदिनानि प्रतीक्षितव्या आसीत् ।
Stop sermonising and I will see you soon in Guwahati as you will face criminal defamation.
— Himanta Biswa Sarma (@himantabiswa) June 4, 2022
शनिवासरे मीडिया-समाचार-पत्राणां सन्दर्भं दत्त्वा आम आदमी पक्षस्य नेता मनीष: सिसोदिया आरोपितवान् यत् २०२० तमे वर्षे यदा भारतं कोविड महामारी विरुद्धं युद्धं कुर्वन् आसीत् तदा असम-देशस्य स्वास्थ्यमन्त्री आसीत् हिमन्त: विश्वसरमा स्वपत्न्याः पुत्रस्य च साहाय्यं गृहीतवान् आसीत् व्यापारिकसाझेदारानाम् कम्पनीभ्यः पीपीई किट् आपूर्तिं कर्तुं अनुबन्धाः प्रदत्ताः।
असमसर्वकारेण अन्येभ्यः कम्पनीभ्यः प्रतिकिट् ६०० रूप्यकेण पीपीई किट् क्रीतम् इति सिसोदिया अवदत्। सः अवदत् यत् सरमा “कोविड्-१९ आपत्कालस्य लाभं गृहीत्वा” स्वपत्न्याः पुत्रस्य च व्यापारिकसाझेदारानाम् कम्पनीभ्यः ९९० रूप्यकाणां कृते पीपीई किट् इत्यस्य तत्कालं आपूर्तिं कर्तुं आदेशं दत्तवान्। सः आरोपितवान् यत् सर्मायाः भार्यायाः फर्मः चिकित्सासाधनानाम् व्यापारमपि न करोति।
माननीय मुख्यमंत्री @himantabiswa जी! यह रहा आपकी पत्नी की JCB इंडस्ट्रीज के नाम 990/- प्रति किट के हिसाब से 5000 किट ख़रीदने का contract… बताइए क्या यह काग़ज़ झूँठा है?
क्या स्वास्थ्यमंत्री रहते अपनी पत्नी की कम्पनी को बिना टेंडर purchase order देना भ्रष्टाचार नहीं है? https://t.co/qHcZYjfkrv pic.twitter.com/XR5q9V2bTe
— Manish Sisodia (@msisodia) June 4, 2022