
चंढीगढ़: । प्रसिद्धः पंजाबी गायक: सिद्धू मूसवाला परिवारः चण्डीगढे केन्द्रीयगृहमन्त्री अमितशाह इत्यनेन सह मिलितवान्। सिद्धू मुसेवाला इत्यस्य पिता गृहमन्त्री अमितशाह इत्यनेन सह मिलित्वा स्वं निवारयितुं न शक्तवान् तथा च कटुरूपेण रोदितवान्। पंजाबी गायकः सिद्धू मुसेवाला इत्यस्मै २९ मे दिनाङ्के मानसामण्डले अज्ञात-आक्रमणकारिभिः गोलीकाण्डं कृत्वा तस्य वधः कृतः ।
सिद्धू मुसेवाला इत्यस्य पिता चण्डीगढस्य तकनीकीविमानस्थानके गृहमन्त्री अमितशाह इत्यनेन सह मिलितवान्। सिद्धू इत्यस्य पिता बालकौरसिंहः अमितशाह इत्यनेन स्वपुत्रस्य मृत्युविषये केन्द्रीयजागृतिसंस्थायाः सीबीआई अन्वेषणं कर्तुं आग्रहं कृतवान्। यदि सूत्रेषु विश्वासः करणीयः अस्ति तर्हि मुसेवाला-पिता सरदार-बल्कौर-सिंहः अवदत् यत् तस्य पुत्रस्य चिता-अग्निः शीतलम् अपि न अभवत्, जनाः मम निर्वाचनं प्रतिस्पर्धयामि इति चर्चां कुर्वन्ति। अमितशाह इत्यनेन सह सम्भाषणे सः एतत् उक्तवान्।
तेषां वार्तालापस्य समये सिद्धू मुसेवाला इत्यस्य पिता उक्तवान् यत् सः पञ्जाब-एजेन्सी-विषये विश्वासं न करोति, सः इच्छति यत् तस्य पुत्रस्य हत्यायाः विषये सीबीआइ-संस्थायाः अन्वेषणं भवतु इति। बृहत् प्रश्नः अस्ति यत् सिद्धू मुसेवाला इत्यस्य हत्यायाः अन्वेषणार्थं पञ्जाबसर्वकारः सीबीआई अन्वेषणस्य अनुशंसा करिष्यति वा? सिद्धू मुसेवाला इत्यस्य पिता बालकौरसिंहः गृहमन्त्री अमितशाह इत्यनेन सह मिलित्वा एकं विडियो सन्देशं प्रकाशितवान् यस्मिन् सः तान् सर्वान् अनुमानान् समाप्तवान् येषु उक्तं भवति यत् सः संगरुर लोकसभा निर्वाचनक्षेत्रे उपनिर्वाचने प्रपत्रं भर्तुं शक्नोति।
मुसेवाला इत्यस्य पिता बालकौरसिंहः अवदत् यत् तस्य पुत्रस्य अन्त्येष्टिचतकस्य भस्म अपि अद्यापि न शीतलम्। सः जनान् आह्वानं कृतवान् यत् अनावश्यकानि अफवाः न प्रसारयन्तु। मुसेवाला इत्यस्य पिता अवदत् यत् सः जूनमासस्य ८ दिनाङ्के सिद्दू मुसेवाला इत्यस्य भोजस्य समये सर्वेषां पुरतः मनः स्थापयिष्यति इति।
पोस्टमार्टम रिपोर्ट् इत्यस्य अनुसारं गोलीकाण्डे सिद्धू मुसेवाला इत्यस्य शरीरे २० तः अधिकानि गोलिका: प्रहारितानि। सिद्धू मुसेवाला इत्यस्य पृष्ठभागाः भग्नाः अभवन्, यकृत् अपि एतावता अधिकानि गोलिकानि कारणेन चीर्णं जातम् । यस्य कारणेन मुसेवाला इत्यस्य स्थले एव मृत्युः अभवत् ।
उल्लेखितम् यत् सिद्धू-मरणस्य उत्तरदायी भगवन्त-मान-सर्वकारं राजनैतिकदलैः कृतम् अस्ति । राजनैतिकदलानि वदन्ति यत् पञ्जाबसर्वकारेण प्रथमं ४०० तः अधिकानां वीवीआईपी-जनानाम् सुरक्षां निवृत्तं ततः सर्वेषां नाम सार्वजनिकं कृतम्, अतः एव हत्याराणां सिद्धू मुसेवाला-वधस्य विषये मुक्तसूचना प्राप्ता। एतत् एव न, आम आदमी पार्टी इत्यस्य सर्वेभ्यः सोशल मीडिया-हैण्डल्-भ्यः तस्य प्रशंसा-पत्राणि अपि लुण्ठितुं प्रयत्नः कृतः । भवद्भ्यः वदामः यत् पञ्जाबस्य मानसामण्डले 29 मे दिनाङ्के प्रसिद्धः पञ्जाबी-गायकः सिद्धू मूसेवाला मध्यमार्गे अविवेकी गोलीकाण्डं कृत्वा कतिपयैः अज्ञातैः आक्रमणकारिभिः हत्या कृता आसीत्।