नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन विगत ८ वर्षेषु देशशासनक्षेत्रे कृतानि विविधानि उपक्रमाः सुधाराः च इति विषये स्वस्य वेबसाइट् (narendramodi.in) तथा MyGov इत्यस्मात् लेखाः ट्वीट् च साझाः कृताः सन्ति। एते लेखाः ट्वीट् च आत्मनिर्भरभारतस्य पक्षेषु, शासनस्य जनकेन्द्रितस्य मानवीयदृष्टिकोणस्य, रक्षाक्षेत्रसुधारस्य, दुर्बलकल्याणस्य प्रवर्धनार्थं प्रयत्नस्य च विषये सन्ति।
प्रधानमन्त्री मोदी इत्यनेन ट्वीट्-मालायां उक्तं यत्, “१३० कोटिभारतीयैः भारतं स्वावलम्बनं करिष्यामः इति निर्णयः कृतः अस्ति । अस्माकं आत्मनिर्भरतायाः प्रेरणा वैश्विकसमृद्धौ योगदानं दातुं दृष्ट्या चालितः अस्ति।”
Inspired by the Mantra of ‘Sabka Saath, Sabka Vikas, Sabka Vishwas and Sabka Prayas’ our Government has made a series of efforts to boost pro-people governance which helps the poor, youth, farmers, women and the marginalised. #8YearsOfSushasan https://t.co/Ug8tDHJcc2
— Narendra Modi (@narendramodi) June 4, 2022
सः अवदत् यत्, “अस्माकं सर्वकारः एकः सर्वकारः अस्ति यः प्रत्येकस्य भारतीयस्य पालनं करोति। वयं जनकेन्द्रितेन मानवीयेन च दृष्टिकोणेन चालिताः स्मः” इति ।
प्रधानमन्त्रिणा उक्तं यत्, “नामो एप् इत्यत्र अयं लेखः रक्षाक्षेत्रे सुधाराणां श्रेणीं प्रकाशयति यत्र स्वदेशीकरणं, रक्षागलियारनिर्माणं, रक्षानिर्यासानां वर्धनं इत्यादीनि बहुविधानि सन्ति।
अन्यस्मिन् ट्वीट् मध्ये सः अवदत् यत्, “सबका सह, सबका विकासः, सबका विश्वासः, सबकाप्रयासः च इति मन्त्रेण प्रेरितः अस्माकं सर्वकारेण जनसमर्थकशासनस्य प्रचारार्थं बहुधा प्रयत्नः कृतः यत् अस्ति । निर्धनानाम्, युवानां, कृषकाणां, महिलानां, हाशियाकृतानां जनानां च सहायतां कुर्वन्तु।”