
ढाका । बाङ्गलादेशस्य चटगाङ्गनगरे गतरात्रौ घोरः दुर्घटना अभवत्। अत्र एकस्मिन् पात्रभण्डारे अग्नौ न्यूनातिन्यूनं ३५ जनाः मृताः, ४५० तः अधिकाः घातिताः च अभवन् । समाचारसंस्था प्रतिवेदनानुसारम् एषः निजी आगारः अस्ति, यः सीताकुण्डोपजिलायां स्थितः अस्ति । शनिवासरे रात्रौ घटितस्य एतस्याः घटनायाः विषये उपाजिला-नगरस्य कदरसुल्-क्षेत्रे स्थिते बी.एम. अस्मिन् विषये पुलिस चौकी उपनिरीक्षकः (एसआई), चटगाङ्ग चिकित्सा महाविद्यालये चिकित्सालय: (सीएमसीएच), नूरुल आलम इत्यनेन उक्तं यत् दुर्घटनायाः प्रारम्भिकजागृतेन ज्ञातं यत् एतत् सम्भवति यत् कंटेनर-आगारे रसायनानां कारणेन अग्निः जातः।
ढाका ट्रिब्यून इत्यस्य अनुसारं अग्निशामकाः अग्निशामकाः कुर्वन्तः आसन् तदा एकः विशालः विस्फोटः अभवत्। तदनन्तरं अग्निः समन्ततः प्रसृतः। एसआई नुरुल आलम इत्यनेन उक्तं यत् रात्रौ ९ वादनस्य समीपे अग्निः आरब्धः। अग्निः अवश्यं ९ वादने आरब्धः, परन्तु कतिपयेभ्यः घण्टेभ्यः अनन्तरं ११:४५ वादने उच्चैः विस्फोटः अभवत् । एकस्मिन् पात्रे रसायनानां उपस्थित्या अग्निः एकस्मात् पात्रात् अन्यस्मिन् पात्रे प्रसृतः । रेड क्रिसेण्ट् यूथ चटगाङ्गस्य स्वास्थ्यसेवाविभागस्य प्रमुखः इस्ताकुल आलमः बाङ्गलादेशस्य स्थानीयमाध्यमेभ्यः मृतानां संख्यायाः पुष्टिं कृतवान्।
सः उक्तवान् यत् ‘अस्मिन् दुर्घटने ४५० तः अधिकाः जनाः घातिताः सन्ति, येषु ३५० जनाः सी.एम.सी.एच्. अन्येषु चिकित्सालयेषु मृतानां संख्या अधिका भवेत्।स्रोतानां अनुसारं विस्फोटस्य कारणेन समीपस्थभवनानि कम्पितानि, तत्रत्यानां गृहाणां खिडकयः च भग्नाः अभवन्। चटगाङ्ग-नगरस्य अग्निशामकसेवा-नागरिक-रक्षा-सहायक-निदेशकः मोहम्मद-हुसैन-सिक्दारः अवदत् यत्, “प्रायः १९ अग्निशामक-इकायिकाः सेवायां दबाविताः, तत्रैव षट् एम्बुलेन्स-वाहनानि अपि उपस्थितानि आसन्
चटगाङ्ग-मण्डलस्य पुलिस-अधीक्षकः (एसपी) एस.एम.रसिदुल-हक् रविवासरे प्रारम्भे अवदत् यत् चिट्टोग्राम-मेडिकल-महाविद्यालय-अस्पतालं गम्भीर-दाहस्य कारणेन त्रयः जनाः मृताः। अधिकांशः पीडितानां लघुतः गम्भीरपर्यन्तं दाहस्य चोटः अभवत् । यदा अन्येषां बहूनां स्वास्थ्यस्य स्थितिः गम्भीरा एव अस्ति। रात्रौ अग्निशामयितुं कार्यं कुर्वन्तः अग्निशामकाः अवदन् यत् मृतानां संख्या वर्धते इति अपेक्षा अस्ति। यत् स्थानं बहिः आगतं तस्य चित्रं दर्शयति यत् अग्निः अत्यन्तं गुरुः आसीत् ।