
नवदेहली । रक्षाक्षेत्रे आत्मनिर्भरतां प्राप्तुं प्रधानमन्त्रिणा आह्वानेन महत् पदं स्वीकृत्य रक्षामन्त्रालयेन सह संलग्नेन रक्षा अधिग्रहणपरिषद् (डीएसी) ७६,३९० कोटिरूप्यकाणां रक्षाक्रयप्रस्तावानां अनुमोदनं कृतवती। सोमवासरे रक्षामन्त्री राजनाथसिंहस्य अध्यक्षतायां डीएसी-सभायां त्रयाणां सेवानां विषये पूंजी-अधिग्रहण-प्रस्तावानां अनुमोदनं कृतम्।
एतत् महत् रक्षा क्रयणप्रस्तावस्य आदर्शवाक्यं ‘भारतीयक्रयणम्’, ‘भारतीयक्रयणं च निर्माणं च क्रयणं च (भारतीय-आईडीडीएम)’ इति अस्ति । स्वदेशीयरक्षाक्रयणं विनिर्माणं च प्रोत्साहयितुं सम्बद्धः अयं महत्त्वपूर्णः निर्णयः भारतीयरक्षाउद्योगाय पर्याप्तं प्रोत्साहनं दास्यति तथा च विदेशतः क्रयणस्य व्ययस्य महती न्यूनीकरणं करिष्यति। रक्षा अधिग्रहणपरिषद् त्रयाणां सेवानां आवश्यकतानां पूर्तये अनेकानाम् महत्त्वपूर्णसैन्यसंसाधनानाम् क्रयप्रस्तावानां अनुमोदनं कृतवती अस्ति।
The DAC today accorded Acceptance of Necessity (AoN) for Capital Acquisition Proposals of the Armed Forces amounting to Rs 76,390 crore.
These decisions will help the Indian defence industry and save money on foreign exchange for the country. https://t.co/gqAoNNEPWO
— Rajnath Singh (@rajnathsingh) June 6, 2022
अस्मिन् भारतीयसेनायाः कृते स्वदेशी डिजाइन रफ टेरेन फोर्क लिफ्ट ट्रक (RTFLT), ब्रिज लेइंग टैंक (BLT), अग्रे विकासे बलं दत्त्वा घरेलुस्रोतानां माध्यमेन। चक्रयुक्तः कवचयुक्तः युद्धवाहनस्य (डब्ल्यूएच एएफवी) सह एण्टी-टैंक गाइडेड मिसाइल (एटीजीएम) तथा वेपन डिटेक्टिंग रडार (डब्ल्यूएलआर) इत्येतयोः क्रयणार्थं प्रस्तावान् आमन्त्रयितुं अनुमोदनं दत्तम् अस्ति।
तथैव भारतीयनौसेनायाः कृते नेक्स्ट जेनरेशन कार्वेट् (एनजीसी) क्रयणार्थं प्रस्तावान् आमन्त्रयितुं डीएसी इत्यनेन स्वस्य अनुमोदनं दत्तं यस्य अनुमानितव्ययस्य प्रायः ३६,००० कोटिरूप्यकाणां भवति। एते एनजीसी निगरानीयमिशनं, अनुरक्षणकार्यक्रमं, शक्तिसन्तुलनं, सतहक्रियासमूहस्य (एसएजी) परिचालनं, अन्वेषणं तथा हड़तालं तथा तटीयरक्षा इत्यादीनां विविधभूमिकानां बहुपक्षीयमञ्चाः भविष्यन्ति।
जहाजनिर्माणस्य नवीनतमप्रौद्योगिक्याः उपयोगेन भारतीयनौसेनायाः नूतनस्य आन्तरिकस्य डिजाइनस्य आधारेण एतानि एनजीसी-विमानानि निर्मिताः भविष्यन्ति । समुद्रीय-(क्षेत्रे सर्वेषां कृते सुरक्षा-वृद्धिः) इति सर्वकारस्य उपक्रमं प्रवर्तयितुं अपि योगदानं करिष्यति ।
तस्मिन् एव काले डीएसी इत्यनेन हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् इत्यनेन डोर्नियर् विमानस्य, सु-३० एमकेआई एरो-इञ्जिनस्य च निर्माणस्य अनुमोदनं कृतम् अस्ति । यतो हि रक्षाक्षेत्रे डिजिटलरूपान्तरणार्थं सर्वकारस्य दृष्ट्या अनुरूपं ‘क्रयण (भारतीय)’ श्रेणीयाः अन्तर्गतं डिजिटल तटरक्षकपरियोजनायाः अनुमोदनं कृतम् अस्ति। अस्याः परियोजनायाः अन्तर्गतं तटरक्षके विमाननसञ्चालनस्य, रसदस्य, वित्तस्य, मानवसंसाधनप्रक्रियाणां च डिजिटलीकरणाय सर्वभारतीयसुरक्षितजालस्य स्थापना भविष्यति।