
विश्वस्य सर्वाधिकधनवान् पुरुषः अमेरिकनविद्युत्कारकम्पनी टेस्ला इत्यस्य मुख्यकार्यकारी च एलोन् मस्कः ट्विट्टर् अनुबंध: समाप्त: कर्तुं शक्नोति। मस्कस्य मतं यत् सोशल मीडिया कम्पनी ट्विटर स्पैम तथा मिथ्या खातानां विषये सूचनां न दत्त्वा तेषां विलयसम्झौतां उल्लङ्घयति। वयं भवन्तं वदामः यत् मस्क इत्यनेन अद्यैव सूक्ष्म-ब्लॉगिंग-स्थलस्य ट्विटर-इत्यस्य अधिग्रहणस्य घोषणा कृता यत् प्रायः ४४ अरब-डॉलर्-रूप्यकाणि भवति स्म ।
एपी इति समाचारसंस्थायाः अनुसारं मस्कः ट्विट्टर् इत्यनेन स्वस्य आँकडानां गोपनस्य आरोपं कृतवान् अस्ति। मस्कस्य वकिलाः सोमवासरे ट्विट्टर् प्रति पत्रेण एतत् सौदान् रद्दीकर्तुं धमकीम् अददुः। सोमवासरे प्रतिभूतिविनिमयआयोगे (एसईसी) ट्विटरस्य दाखिलपत्रेषु एतत् पत्रं समाविष्टम् अस्ति।
पत्रे उक्तं यत् मस्कः मे ९ दिनाङ्कात् आरभ्य बहुवारं मिथ्या खातानां विषये सूचनां याचितवान्, येन सः आकलनं कर्तुं शक्नोति यत् ट्विट्टर् इत्यस्य कुल २२९ मिलियन खातासु कियन्तः मिथ्या खाताः सन्ति। परन्तु सोशल मीडिया कम्पनी तस्मै एतां सूचनां न दत्तवती।
पत्रे उक्तं यत्, “ट्विटरस्य व्यवहारः विलयसम्झौतेन तस्य दायित्वस्य स्पष्टं उल्लङ्घनम् अस्ति अतः मस्कः एतत् विलयसम्झौतां रद्दीकर्तुं वा सौदान्तरं न पूर्णं कर्तुं वा अधिकारं सुरक्षितं कुर्वन् अस्ति।” उल्लेखितम् यत् पूर्वं मस्कः ट्विट्टर्-सौदां अस्थायीरूपेण धारयितुं घोषितवान् अस्ति । मस्क इत्यनेन उक्तं यत् सः सौदान् स्थगितवान् यतः सः केवलं ५ प्रतिशतं ट्विटर-अकाउण्ट् स्पैम अथवा नकली इति दावान् सम्बद्धानि विवरणानि गणनाश्च प्रतीक्षते।