
इस्लामाबाद: । पाकिस्ताने हिन्दुमन्दिरं लक्ष्यं कृत्वा पुनः एकवारं चर्चायां चर्चा अभवत्। समीपस्थे कराचीनगरे एकस्मिन् हिन्दुमन्दिरे देवतानां मूर्तयः विध्वंसिताः सन्ति। पाकिस्ताने अल्पसंख्यकसमुदायस्य पूजास्थानेषु विध्वंसस्य घटनाः निरन्तरं वर्धन्ते।
सूचनानुसारम् कराची स्थितम् कोरंगी क्षेत्रे श्रीमरीमातामन्दिरे बुधवासरे देवप्रतिमूर्तिषु आक्रमणं कृतम्। द एक्सप्रेस ट्रिब्यून वृत्तपत्रस्य अनुसारम् अस्याः घटनायाः कारणात् कराचीनगरे निवसतां हिन्दूसमुदायस्य मध्ये आतङ्कः भयं च उत्पन्नम् अस्ति। विशेषतः कोरङ्गीक्षेत्रे यत्र कस्यापि अप्रियघटनायाः परिहाराय पुलिसं नियोजितम् अस्ति। अस्याः घटनायाः सूचनां प्राप्य पुलिसैः स्थलं प्राप्य मन्दिरस्य निरीक्षणं कृतम् इति सूचयामः।
षड्-अष्ट-जनाः मन्दिरे आक्रमणं कृतवन्तः
अस्य क्षेत्रस्य हिन्दुनिवासी संजीवः वृत्तपत्राय अवदत् यत् मोटरसाइकिलयानेन षट् तः अष्टौ जनाः अत्र आगत्य मन्दिरे आक्रमणं कृतवन्तः। सः अवदत्, “वयं न जानीमः यत् कः आक्रमणं कृतवान् किमर्थं च। संजीवः अवदत् यत् सः ततः पुलिस-समीपे प्रकरणं कृतवान्। यदा तु कोरङ्गी-नगरस्य एसएचओ फारूक-संजरानी इत्यनेन पुष्टिः कृता यत् पञ्चतः षट् अज्ञात-संदिग्धाः मन्दिरं प्रविश्य मन्दिरं लुप्तवन्तः।करः पलायितः।
हिन्दुमन्दिराणि प्रायः लक्षितानि भवन्ति
आवाम् वदामः यत् पाकिस्ताने अल्पसंख्यकहिन्दुजनसङ्ख्यायाः मन्दिराणि प्रायः जनसमूहहिंसायाः लक्ष्यं भवन्ति। गतवर्षस्य अक्टोबर् मासे अपि कोत्रीनगरे सिन्धुनद्याः तटे स्थितं ऐतिहासिकं मन्दिरं अज्ञातजनैः अपवित्रं कृतम् इति कथितम्। सामाजिकमाध्यमेषु अस्य घटनायाः वार्ता वायरल् अभवत् ततः शीघ्रमेव पुलिसाः कार्यवाहीम् अकरोत्।
श्री गणेश मन्दिर: विध्वंसितः अभवम्
गतवर्षस्य अगस्तमासे अपि भोङ्गनगरे दर्जनशः जनानां कृते हिन्दुमन्दिरस्य विध्वंसः कृतः इति कथितम्। सूचनानुसारं सः स्थानीयन्यायालयेन एकस्य अष्टवर्षीयस्य हिन्दुबालकस्य जमानतस्य विरोधं कृतवान् आसीत् यः कथिततया स्थानीयमदरसायां मूत्रं कृतवान् आसीत्। समाचारपत्रस्य अनुसारं न्यायालयस्य निर्णयस्य अनन्तरं युवानां भीडः नगरस्य श्री गणेशहिन्दुमन्दिरस्य लूटं कृतवान्।
पाकिस्ताने ९० लक्षाधिकाः हिन्दुजनाः
आधिकारिक अनुमानानुसारं पाकिस्ताने ७५ लक्षं हिन्दुजनाः निवसन्ति । परन्तु तत्रत्यानां जनानां मते पाकिस्ताने ९० लक्षाधिकाः हिन्दुजनाः निवसन्ति । पाकिस्तानस्य अधिकांशः हिन्दुजनसंख्या सिन्धप्रान्ते निवसति यत्र ते मुस्लिमनिवासिनः सह संस्कृतिं, परम्परां, भाषां च साझां कुर्वन्ति । ते प्रायः अतिवादिनः उत्पीडनस्य सामनां कुर्वन्ति ।