
नवदेहली। कृषकाणां राहतं प्रदातुं केन्द्रसर्वकारेण १७ सस्यानां एमएसपी वर्धिता अस्ति। न्यूनतम समर्थन मूल्य परन्तु एषा वृद्धिः केन्द्रीयमन्त्री अनुराग ठाकुरेन घोषिता अस्ति। एतां वृद्धिं घोषयन् केन्द्रीयमन्त्री अनुरागठाकुरः अवदत् यत् अस्माकं सर्वकारेण अन्ये बहूनि सस्यानि अपि एमएसपी-संस्थायाः व्याप्तेः अन्तर्गतं कृतम्। बीमातः सिञ्चनपर्यन्तं प्रत्येकं पदे सशक्तिकरणं जातम् अस्ति।
उल्लेखनीयम् यत् प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतायां आर्थिककार्याणां मन्त्रिमण्डलसमितेः सत्रे खरीफसस्यानां एमएसपी वर्धयितुं निर्णयः कृतः। एतेन वृद्ध्या कृषकाणां बहु लाभः भविष्यति इति अपेक्षा अस्ति। एतस्य वृद्धिविषये सूचनां दत्त्वा केन्द्रीयमन्त्री अनुरागठाकुरः अवदत् यत् प्रधानमन्त्रिमोदी अध्यक्षतायां सत्रे १४ खरीफसस्यसहितस्य १७ सस्यानां एमएसपी वर्धयितुं निर्णयः कृतः अस्ति।
सः सूचितवान् यत् सस्यवर्षस्य २०२२-२३ कृते धानस्य न्यूनतमसमर्थनमूल्ये १०० रूप्यकाणां वृद्धिः कृता अस्ति। तिल के एमएसपी में कुल 523 रुपये की वृद्धि हुई है। तत्सह सूर्यपुष्पस्य एमएसपी इत्यत्र ३८५ रूप्यकाणां वृद्धिः कृता अस्ति ।
सः अवदत् यत् कपासमध्यमतन्तुस्य एमएसपी ३५४ रूप्यकाणि वर्धितानि, सोयाबीनस्य समर्थनमूल्ये ३५० रूप्यकाणि वर्धितानि। उराद्, मूंगफली, तुर समर्थनमूल्ये प्रतिक्विन्टलं ३०० रूप्यकाणि वर्धितानि, अस्मिन् समये मक्कायाः एमएमपी गतवर्षस्य अपेक्षया ९२ रूप्यकाणि अधिकम् अस्ति। उच्च ज्वार: इत्युपरि २३२ तदनन्तर २०१ रूप्यकाणि वर्धिता अस्ति। इतोऽन्यत् सामान्य धान: एवं ग्रेड-ए धान: १०० रूप्यकाणि अपि वर्धितानि सन्ति।