
इस्लामाबाद: । वित्तीयसंकटस्य, नकदसंकटस्य च सामनां कुर्वन्तः पाकिस्ताने पेट्रोलस्य मूल्यं पुनः एकवारं वर्धयितुं शक्नोति। यस्य कारणेन देशस्य जनसंख्यायाः उपरि महङ्गानि भारः अपि वर्धते। वित्तमन्त्री मिफ्ताह इस्माइल इत्यनेन एषा सूचना दत्ता अस्ति। पीपीपी-सीनेटरः अवदत् यत् सः आल पाकिस्तान सीएनजी एसोसिएशन (APCNGA) इत्यस्य अधिकारिभिः सह एकं समागमं कृतवान् अस्ति। तदनन्तरं सः अवदत् यत् पेट्रोलस्य आयातेन देशे क्षतिः भवति। एतेन मुद्रायाः अवमूल्यनं भवति, परिपत्रऋणस्य वर्धनं च भवति ।
एपीसीएनजीए समूहस्य नेता घियास अब्दुल्ला पराचा सिनेटरं न्यवेदयत् यत् सर्वान् करशुल्कं च समाविष्टं एकलीटरस्य पेट्रोलस्य मूल्यं प्रायः २९१ रूप्यकाणि अभवत्। आईएमएफ इत्यस्य प्रतिबद्धतानां पूर्तये एतानि मूल्यानि अधिकं वर्धयिष्यन्ति। सः अवदत् – ‘कियत्कालं यावत् तैलस्य मूल्यं एवं वर्धयिष्यति इति कोऽपि न जानाति।’ तथा च द्वितीयं, जनाः २९० तः ३०० रुप्यकेषु एकं लीटरं पेट्रोल् ग्रहीतुं अर्हन्ति, केषाञ्चन समाचारानुसारं पाकिस्ताने पेट्रोलस्य मूल्ये २५ रूप्यकाणि अधिकं वर्धते। परन्तु तदनन्तरं अधिसूचना अद्यापि न निर्गतवती।
अपरपक्षे विद्युत्रक्षणार्थं प्रयत्नस्य भागत्वेन पाकिस्तानसर्वकारेण इस्लामाबादनगरे रात्रौ १० वादनात् परं विवाहकार्यक्रमेषु प्रतिबन्धः करणीयः, देशे सर्वत्र रात्रौ ८.३० वादने विपण्यं बन्दं कर्तुं च निर्णयः कृतः। बुधवासरे मीडिया-समाचारपत्रेषु एषा सूचना दत्ता। ‘जिओ न्यूज’ इत्यस्य समाचारानुसारं गम्भीरं विद्युत्संकटं विद्यमानं पाकिस्तानं विद्युत्-उपभोगं न्यूनीकर्तुं अनेकानि पदानि स्वीकृतवान् अधुना इस्लामाबाद-नगरे रात्रौ १० वादनात् परं विवाह-समारोहेषु प्रतिबन्धः भविष्यति यः जून-मासात् प्रभावी भविष्यति ।
वर्तमानविद्युत्संकटेन पाकिस्तानस्य अर्थव्यवस्था अपि प्रभाविता अस्ति, यस्य कारणात् राष्ट्रिय आर्थिकपरिषद् (NEC) सम्पूर्णे देशे (स्थानीयसमये) रात्रौ ८.३० वादने विपण्यं बन्दं कर्तुं निर्देशितवान्। प्रधानमन्त्री शाहबाजशरीफस्य अध्यक्षतायां विद्युत्संकटसम्बद्धे सत्रे एषः निर्णयः कृतः अस्ति। खैबरपख्तुन्ख्वा-राज्यस्य मुख्यमन्त्रीं विहाय सर्वेषां प्रान्तानां मुख्यमन्त्रिणः अस्मिन् सत्रे भागं गृहीतवन्तः ।
अस्मिन् विषये प्रकाशितेन वक्तव्ये उक्तं यत् सिन्ध-पञ्जाब-बलूचिस्तान-देशयोः मुख्यमन्त्रिभिः व्यापारिकसङ्घेन सह परामर्शार्थं द्वौ दिवसौ समयः याचितः, परन्तु ते एतत् कदमम् अङ्गीकृतवन्तः। पत्रकारान् सम्बोधयन् विद्युत्मन्त्री खुर्रामदस्तगीरः अवदत् यत् शीघ्रं मार्केट्-बन्दीकरणं, वर्क फ्रॉम् होम-व्यवस्था च विद्युत्-रक्षणं कर्तुं शक्नोति। “देशे विद्युत् उत्पादनं २२,००० मेगावाट् अस्ति, आवश्यकता च २६,००० मेगावाट् अस्ति” इति मन्त्री अवदत्, देशे प्रायः ४,००० मेगावाट् विद्युत् उत्पादनस्य अभावः अस्ति इति मन्त्री अवदत्।
Pakistan , Petrol,