
नवदेहली। गुरुवासरे प्रातः प्रायः ४.१५ वादने जम्मू-कश्मीरस्य अर्नियाक्षेत्रे एकः ज्वलन्तप्रकाशः दृष्टः, यस्मिन् सीमासुरक्षाबलस्य (BSF) कर्मचारिभिः तस्य उपरि गोलीपातः कृतः, यत् एतत् ड्रोन् इति भयात्, येन तत् पुनः आगन्तुं शक्नोति।
वस्तुतः सीमापारतः आगच्छन्तं किमपि शस्त्रं विस्फोटकं च अन्वेष्टुं सुरक्षाबलाः विशालं अन्वेषणकार्यक्रमं आरब्धवन्तः। येन पाकिस्तानेन क्रियमाणं यत्किमपि षड्यंत्रं विफलं कर्तुं शक्यते। अस्मिन् विषये बीएसएफ-प्रवक्ता अवदत् यत्, “अद्य प्रातः ०४:१५ वादने अर्निया-क्षेत्रे (अन्तर्राष्ट्रीयसीमायाः समीपे) ड्रोन्-इत्यस्मात् ज्वलन्तं प्रकाशं दृष्टम्” इति ।
प्रवक्ता अपि अवदत् यत् प्रकाशं दृष्ट्वा बीएसएफ-कर्मचारिणः सतर्काः सन्ति, ते च प्रायः ३०० मीटर्-उच्चतायां उड्डयन-वस्तुनः उपरि गोलीकाण्डं आरब्धवन्तः, तदनन्तरं सा पुनः आगता। पाकिस्तानस्य तत्र कार्यं कुर्वतां आतङ्कवादीनां च कुत्सितानां कार्याणां योग्यं उत्तरं दातुं सुरक्षाबलाः सर्वदा सजगाः सन्ति। यतः ततः शस्त्राणि, विस्फोटकानि, गोलाबारूदानि च ड्रोन्-माध्यमेन भारतीय-प्रदेशं प्रति परिवहनं भवति । एतत् सर्वं अन्तर्राष्ट्रीयसीमासीमायुक्तेषु क्षेत्रेषु भवति।
अस्मात् पूर्वमपि जम्मू-कश्मीरस्य कठुआ-साम्बा-क्षेत्रेषु सुरक्षाबलैः अनेके ड्रोन्-प्रवाहाः निपातिताः । एतेन सह ड्रोन्-इत्यत्र भारितानि बहवः घातकाः वस्तूनि प्राप्तानि सन्ति । यस्मिन् राइफल, आईईडी, मादकद्रव्याणि च विहाय चिपचिपानि बम्बानि समाविष्टानि सन्ति। मंगलवासरे बीएसएफ-पक्षेण चत्वारः जनाः गृहीत्वा तेभ्यः त्रीणि किलोग्रामाणि मादकद्रव्याणि प्राप्तानि आसन्।
एतानि वस्तूनि राजस्थानस्य श्रीगंगानगरमण्डले पाकिस्तानस्य ड्रोनद्वारा पातितानि आसन्। बीएसएफ-कर्मचारिभिः अन्वेषण-कार्यक्रमं कृत्वा संदिग्ध-हेरोइन्-इत्यस्य चत्वारि पैकेट्-पदार्थानि प्राप्तानि । यस्य भारः ३.६ किलोग्रामः आसीत् । एकः अधिकारी अवदत् यत् अभियुक्तः पञ्जाबस्य निवासी अस्ति। सः ड्रोन्-यानात् पातितं औषधं संग्रहीतुं अत्र आगतः आसीत् ।
अस्मिन् वर्षे मेमासस्य आरम्भे अपि पाकिस्तानपक्षतः आगच्छन्तं ड्रोन्-यानं बीएसएफ-सङ्घटनेन पातितम्, यस्मिन् हेरोइन् आसीत् । एषः प्रकरणः पञ्जाबस्य अमृतसरस्य आसीत् । बीएसएफ इत्यनेन ड्रोन्-वाहनात् नव हेरोइन्-पुटं प्राप्तम् आसीत् । यस्मात् कारणात् सीमापारात् तस्करी-प्रयासः विफलः अभवत् ।