
मुंबई । मेमासे विदेशीयनिवेशकानां अधिकविक्रयणस्य कारणेन शेयरविपण्ये कोलाहलः अभवत् चेदपि। परन्तु म्यूचुअल् फण्ड् इत्यस्मिन् निवेशं कुर्वतां निवेशकानां विश्वासः अक्षुण्णः एव अस्ति। यतो हि विपण्यां अस्थिरतायाः अभावेऽपि मेमासे इक्विटी म्यूचुअल् फण्ड् योजनासु प्रचण्डनिवेशः अभवत् ।
एसोसिएशन आफ् म्यूचुअल फण्ड्स् (एएमएफआई) इत्यनेन मेमासस्य म्यूचुअल् फण्ड्स् इत्यस्मिन् निवेशस्य आँकडानि प्रकाशितानि सन्ति, यस्य अनुसारं इक्विटी म्यूचुअल् फण्ड् इत्यस्मिन् १८,५२९.४३ कोटिरूप्यकाणां निवेशः आगतः। यस्मात् अधिकतमं निवेशः (Flexi Cap Funds) इत्यत्र आगतः अस्ति।
मेमासे फ्लेक्सी कैप् फण्ड्स् इत्यत्र कुलम् २९३८.९३ कोटिरूप्यकाणां निवेशः कृतः अस्ति । लार्ज कैप मार्केट् इत्यस्मिन् अस्थिरतां दृष्ट्वा निवेशकानां विकल्पः एव अस्ति तथा च कोषे २४८५.३७ कोटिरूप्यकाणां निवेशः प्राप्तः अस्ति। मिड कैपस्य 1831.54 कोटि, सेक्टरल फंड 2291 कोटि एवं लघु कैप इत्यस्मिन् 1767 कोटि रुप्यकाणि प्राप्तः अस्ति।
एसोसिएशन आफ् म्यूचुअल फण्ड्स् इत्यस्य अनुसारं मेमासे ऋणम्यूचुअल् फण्ड् इत्यस्मिन् ३२,७७५ कोटिरूप्यकाणां बहिर्प्रवाहः दृश्यते। यत्र एप्रिलमासे ५४,७५६ कोटिरूप्यकाणां सूचना दृश्यते स्म । ईटीएफ-मध्ये ६.०५६ कोटिरूप्यकाणां प्रवाहः दृष्टः, सूचकाङ्ककोषे ५७२३ कोटिरूप्यकाणां निवेशः आगतः। परन्तु इक्विटी म्यूचुअल फण्ड् इत्यस्मिन् निवेशस्य आँकडानां मध्ये स्पष्टं भवति यत् मार्केट् मध्ये अस्थिरतायाः अभावेऽपि निवेशकाः उत्तमं प्रतिफलं अपेक्षन्ते। विपण्यां मन्दतायाः अभावेऽपि निवेशकाः व्यवस्थितनिवेशयोजनायाः (SIP) माध्यमेन स्वनिवेशं धारयन्ति।