
-यति नरसिम्हानन्दः विवादास्पदवक्तव्यस्य अनन्तरं प्रकरणस्य पञ्जीकरणविषये अवदत् – दिल्लीपुलिसस्य विषये कोऽपि विश्वासः नास्ति
नवदेहली। जूनाअखाड़ा महामंडलेश्वर: एवं पुजारी दसना देवी मंदिर: साम्प्रदायिकद्वेषं प्रसारयन्तः वक्तव्यं दत्तवान् इति कारणेन दिल्लीपुलिसः यतिनरसिंहानन्दस्य विरुद्धं प्रकरणं पंजीकृतवान् अस्ति। एतस्य प्रतिक्रियां दत्त्वा नरसिंहानन्द सरस्वती उक्तवान् यत् सः दिल्लीपुलिसस्य विषये विश्वासं न करोति। सः अवदत् यत् सामाजिकमाध्यमेन एतस्य विषये सूचनाः प्राप्ताः। येतिः अवदत् यत् अहं दिल्लीपुलिसस्य विश्वासं न करोमि किन्तु तदपि अहं कानूनस्य सम्मानं करोमि, यत्किमपि दिल्लीपुलिसः वदति तत् करिष्यामि।
यति नरसिंहानन्दः अपि अवदत् यत् यदि सा मां कुत्रचित् आह्वयति तर्हि अहं तत्र गमिष्यामि, यदि दिल्लीपुलिसः मां गृह्णाति, तर्हि अहं गृह्णामि, यदि सा मां मारयति तर्हि अहं तां मारयितुं अनुमन्यते, परन्तु अहं तादृशं किमपि कार्यं न करिष्यामि यत् विरुद्धम् अस्ति विधिः ।
एतेन सह सः अवदत् यत् अहं न जानामि यत् दिल्लीपुलिसः प्राथमिकी किमर्थं पञ्जीकृतवान्। अहं बहुकालात् दिल्ली अपि न गतः, परन्तु दिल्लीनगरे कट्टरपंथी मुसलमानानां वर्चस्वं वर्धितम्, दिल्लीपुलिसः सम्भवतः तेषां प्रसन्नतायै एतत् एफआईआर पञ्जीकृतवान् स्यात्।
यथार्थतः श्रीपंचदासनाम जूनाआखाड़े महामंडलेश्वर: यति नरसिंहानंद: सरस्वती जूनमासस्य १७ दिनाङ्के कस्यचित् धर्मविशेषस्य धार्मिकपुस्तकैः सह दिल्लीनगरस्य जामामस्जिदं गन्तुं चर्चा भवति। नरसिंहानन्द: गिरि दावान् अकरोत् यत् पूर्वभाजपाप्रवक्त्र्या नूपुरशर्मा इत्यनेन उक्ताः वस्तूनि तस्याः हदीस-कुरान-ग्रन्थे लिखितानि सन्ति। सामाजिकमाध्यमेषु वायरल् भवति एकस्मिन् विडियोमध्ये सः कथयति यत्, “नमाजार्थं जामामस्जिदे लक्षशः जनाः समागच्छन्ति।” अहं तान् जनान् तत्र दर्शयितुम् इच्छामि यत् यस्य कृते सः अस्माकं उपरि शिरःवियोगस्य फतवाम् अयच्छति। तानि सर्वाणि स्वपुस्तकेषु लिखितानि सन्ति।
नूपुर विवाद में मठाधिश्वर यति नरसिंहानंद जी की इंट्री
उनका अगले जुमे को कुरान और इस्लाम की अन्य किताबे ले कर जामा मस्जिद जाने का ऐलान.
नूपुर की कही बातों को उन्ही की हदीस और कुरान में लिखी होने का दावा जिसे वो सभी मौलाना मुफ्ती को दिखा कर उनसे सर तन से जुदा की वजह पूछेंगे।
जय हो pic.twitter.com/amD8pIDiQ3— राजेश सिंह (जिला संवाददाता सुदर्शन न्यूज़) (@sudarshansonbha) June 6, 2022
सः अवदत्, “अधुना एव नुपुरशर्मा इत्यनेन सह यत् घटितं तत् तस्याः दोषः नास्ति। एते भारतस्य कायराः नेतारः सन्ति, केचन तस्मिन् विषये भीताः सन्ति केचन च दुर्गतिम् अनुभवन्ति। तेषां कारणात् अस्माकं अद्य एषा दुर्दशां वर्तते। वयं किमपि दुष्कृतं वा मृषावादं वा न वदामः। वयं केवलं तानि एव वदामः, इस्लामिकपुस्तकेषु लिखिताः सन्ति। तस्य पुस्तकानि वयं न लिखितवन्तः। सः स्वकीयानि पुस्तकानि लिखितवान्, मुहम्मदस्य विषये, इस्लामस्य विषये, कुरानस्य विषये च । यदा वयं तानि वदामः तदा ते वदन्ति यत् ते अस्माकं शिरः च्छेदयिष्यन्ति।”
गाजियाबादनगरस्य दसनादेवीमन्दिरस्य महन्तः अग्रे अवदत् यत्, “ते यथा सम्पूर्णे विश्वे जिहादम् अर्थात् इस्लामिक आतङ्कवादं प्रसारयन्ति, तत् तेषां पुस्तकेषु लिखितम् अस्ति। अहं विश्वस्य सर्वेभ्यः मौलानाभ्यः आव्हानं करोमि यत् ते २०२२ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्के दिल्लीनगरस्य जामामस्जिदम् आगच्छन्तु। अहं तत्र सर्व एकाकी आगमिष्यामि।
केवलम् चलित दूरभाष:, पुस्तकानि, कानिचन सीडी च आनयिष्यति येन अहं तान् दर्शयितुं शक्नोमि यत् तेषां मौलाना किं वदति। येषां विषयेषु ते भवतः उपरि फतवाम् अस्थापयन्ति तस्य विषये।” स्वविषयं निरन्तरं कृत्वा सः अवदत् यत्, “इदं प्रतीयते यत् अस्मिन् देशे इस्लामधर्मस्य दासता आगता अस्ति। कश्चित् स्वीकारं कर्तुं शक्नोति, परन्तु अहं नरसिंहानन्द गिरिः न स्वीकुर्यामि। अहं जानामि ते मां तत्र मारयिष्यन्ति, परन्तु तत्र गत्वा मृत्युः श्रेयस्करः अस्ति, न तु एतत् अपमानजनकं जीवनं जीवितुं।
येन जनाः अवगन्तुं शक्नुवन्ति यत् नूपुरशर्मा इत्यादयः जनाः सत्यं वदन्ति। हिन्दुजनाः, अहं भवतः पक्षं न इच्छामि। अहं तत्र एकाकी गमिष्यामि। यदि अहं एकः न गच्छामि तर्हि एते सर्वकाराः अस्मान् मिथ्या मुकदमान् करिष्यन्ति। अहं तत्र शान्तिपूर्वकं वदामि, तान् शृणोमि, यत् किमपि भवति तत् दृश्यते।” नरसिंहानन्दः स्वस्य एकस्मिन् विडियोमध्ये उक्तवान् आसीत् यत् अहं 17 जून शुक्रवासरे दिल्लीनगरस्य जामामस्जिदं इस्लामिकपुस्तकैः सह यतिनरसिंहानन्दसरस्वतीं प्रार्थनां कृत्वा गमिष्यामि, यतः तत्र बृहत् मौलानाः उपस्थिताः सन्ति। अहं तान् जनान् दर्शयितुम् इच्छामि यत् ते येषां कृते फतवाः ददति, तानि सर्वाणि वस्तूनि तेषां पुस्तकेषु लिखितानि सन्ति।
उल्लेखनीयम् यत् नरसिंहानन्दः स्वस्य वक्तव्ये भाजपापूर्वप्रवक्तुः नूपुरशर्मा इत्यस्य अपि समर्थनं कृतवान्। यति नरसिंहानन्द सरस्वती इत्यस्य वक्तव्यं प्रकाशमानस्य शीघ्रमेव पुलिसेन तस्मै सूचना जारीकृता आसीत्, सूचनायां उक्तं यत् विवादास्पदवक्तव्येन विभिन्नसमुदायस्य मध्ये ईर्ष्या, ईर्ष्या च प्रसारितुं शक्यते। अतः भवन्तः निवेदिताः यत् एतादृशानि वचनानि न कुर्वन्तु, अन्यथा भवतः विरुद्धं कानूनी कार्यवाही भविष्यति।