
रांची । भारतीय जनता पार्टी निलम्बितराष्ट्रियप्रवक्तुः नूपुरशर्मा इत्यस्य आपत्तिजनकवक्तव्यस्य अनन्तरं देशे सर्वत्र तस्याः विरुद्धं विरोधान्दोलनानि प्रचलन्ति। शुक्रवासरस्य नमाजस्य अनन्तरं रांचीनगरे मुस्लिमसङ्घटनाः शोभायात्राम् अकरोत्। शोभायात्रायाः समये मुख्यमार्गे हनुमानमन्दिरस्य समीपे नुपुरशर्मा इत्यस्य गृहीतस्य आग्रहं कृत्वा विरोधं कुर्वन्तः जनसमूहः अनियंत्रितः अभवत्, तदनन्तरं तत्र उपस्थितः पुलिसबलः जनसमूहं नियन्त्रयितुं प्रयत्नं कृतवान्।
तस्य प्रतिक्रियारूपेण जनसमूहः शिलाप्रहारं कृतवान् येषु अनेके पुलिसकर्मचारिणः घातिताः अभवन्, तेषां पलायनं कर्तव्यम् आसीत् । परिस्थितेः गम्भीरताम् अवलोक्य नगरस्य अनेकेषु भागेषु निषेधाज्ञा कृता अस्ति।
Violence in #RANCHI today. Stones being pelted & cops running for their lives. pic.twitter.com/5I9MxfuZKe
— Pramod Kumar Singh (@SinghPramod2784) June 10, 2022
शिलाप्रहारेन बहवः पुलिसकर्मचारिणः घातिताः
शिलाप्रहारेन अनेके पुलिसकर्मचारिणः घातिताः इति सूचनाः प्राप्यन्ते। अस्मिन् शिलाप्रहारे दैनिक मार्केट थाना प्रभारी अवधेश ठाकुर:, थाना कोतवाली प्रभारी शैलेश प्रसाद: सहिताय अनेका: पुलिसकर्मचारिणः गम्भीररूपेण घातिताः सन्ति। शुक्रवासरस्य प्रार्थनानन्तरं मार्गे समागतं जनसमूहं शिलाप्रहारं नाराप्रहारं च निवारयितुं पुलिसैः वायुना गोलीकाण्डं कृत्वा लाठीचार्जस्य आश्रयः अपि कृतः। अधुना स्थितिः नियन्त्रणे अस्ति इति पुलिसैः उक्तम्।
गतसप्ताहे कानपुरनगरे कोलाहलः अभवत्
ज्ञातव्यं यत् अद्यैव निलम्बितः भाजपानेता नूपुरशर्मा एकस्मिन् टीवी-चैनेल्-माध्यमेन वादविवादस्य समये पैगम्बर-महम्मद-विरुद्धं आपत्तिजनकं वक्तव्यं दत्तवान् आसीत्, यस्य विरोधं मुस्लिम-समाजेन क्रियते । नूपुरस्य एतस्य वक्तव्यस्य विषये कतिपयैः मुस्लिमदेशैः आक्षेपः कृतः, तदनन्तरं भाजपा-पक्षेण तां षड्वर्षाणि यावत् दलात् निष्कासितम्। अस्मिन् विषये गतशुक्रवासरे शुक्रवासरस्य नमाजस्य अनन्तरं कानपुरस्य मुस्लिमसमाजः हिंसकरूपेण प्रदर्शनं कृतवान् आसीत्, तदा उत्तरप्रदेशस्य राष्ट्रपतिः, प्रधानमन्त्री, मुख्यमन्त्री च सहिताः बहवः जनाः तस्मिन् समये नगरे उपस्थिताः आसन्।
देशस्य अनेकनगरेषु विरोधान्दोलनानि
अद्यत्वेऽपि देशस्य अनेकेषु भागेषु शुक्रवासरस्य नमाजस्य अनन्तरं मुस्लिमजनाः विरोधं कृतवन्तः, अनेकेषु स्थानेषु शिलाप्रहारस्य घटनाः अपि कृताः। समाचारानुसारं दिल्लीनगरस्य जामामस्जिदे, उत्तरप्रदेशस्य सहारनपुरे, हैदराबादस्य, प्रयागराजस्य, मुरादाबादस्य, लखनऊनगरस्य, पश्चिमबङ्गस्य हावड़ा, मध्यप्रदेशस्य छिंदवाड़ा इत्यत्र च शुक्रवासरस्य नमाजस्य अनन्तरं मुसलमानैः विरोधः कृतः। केषुचित् स्थानेषु नमाजी-जनाः अपि पुलिस-उपरि शिलाप्रहारं कृतवन्तः, तस्य प्रतिक्रियारूपेण पुलिसैः अपि लाठी-चार्जस्य आश्रयः कृतः ।