
-पीड़ितः केवलं द्वि मासान् पूर्वं स्वीडेनदेशात् आगतः
इस्लामाबाद: । पाकिस्ताने यूनिसेफ्-संस्थायाः एकस्याः महिलायाः बलात्कारः अभवत् । बुधवासरे रात्रौ एषा घटना अभवत्। अभियुक्ता अस्याः महिलाधिकारीयाः अंगरक्षिका अस्ति, सा च गृहीता अस्ति। २७ वर्षीयः महिला अधिकारी स्वीडेन्देशस्य निवासी अस्ति, सा मार्चमासे एव इस्लामाबादनगरे नियुक्ता आसीत्। सा पाकिस्तानस्य राजधानी इस्लामाबाद-नगरस्य उच्चसुरक्षायुक्ते आलीशानक्षेत्रे एकान्ते निवसति ।
अस्मिन् विषये पाकिस्तानसर्वकारेण एतावता कोऽपि वक्तव्यः न निर्गतः। कूटनीतिकदबावेन शाहबाजशरीफः प्रकरणं दमनं कर्तुं प्रयतते इति मन्यते। ‘जिओ न्यूज’ इत्यस्य अनुसारं इस्लामाबादस्य G6/4 इति आलीशानक्षेत्रे एषा स्वीडिश-महिला एकान्ते निवसति। सा स्वीडेन्-देशात् पाकिस्तान-देशं स्थानान्तरितस्य मार्च-मासे एव आगता । मूलतः स्वीडेनदेशस्य नागरिकः आसीत् । महिला द्वारा दाखिल प्राथमिकी में सा क्रमिक रूप से घटना के बारे में जानकारी दी है।
महिला वक्तव्ये अवदत्- अहं बुधवासरे रात्रौ प्रातःकाले सुप्तवान्। रात्रौ ११.३० वादनस्य समीपे अहं कक्षे किञ्चित् गर्जनध्वनिं श्रुतवान्। कक्षस्य प्रकाशः निष्क्रान्तः आसीत्, अतः अन्धकारे किमपि न दृष्टवान्। ततः कश्चित् पृष्ठतः गृहीत्वा मुखं निरुध्य च पूर्णबलात् । तदनन्तरं सः बलात्कारं कृतवान् । अहं दमघोषं कुर्वन् आसीत्। अहं तस्याः अनुमतिं याचितवान् यत् अहं हस्तं कृत्वा प्रक्षालनालयं गन्तुं शक्नोमि। एतस्मिन् समये सः बलात्कारिणः मुखं दृष्टवान् । सः मम सुरक्षारक्षकः आसीत्।
महिला बलात्कारप्रकरणं कृतवती, परन्तु इस्लामाबादपुलिसः गृहमन्त्रालयः च एतावता अस्मिन् विषये किमपि वक्तुं निवृत्ताः सन्ति। पुलिसेन वक्तव्यमपि न प्रकाशितम्। मीडिया-सञ्चारमाध्यमेषु उक्तं यत्, अभियुक्तं गृहीत्वा कस्मिंश्चित् गुप्तस्थाने तस्य प्रश्नोत्तरं क्रियते। अधुना यावत् यूनिसेफ-संस्थायाः एतस्य विषये किमपि सूचना न दत्ता अस्ति । अस्याः घटनायाः विषये विदेशमन्त्रालयः गृहसचिवश्च शीघ्रमेव विस्तरेण वक्तव्यं निर्गन्तुं शक्नोति इति विश्वासः अस्ति।
उल्लेखनीयम् यत् गतवर्षे लाहौरराष्ट्रियराजमार्गे एकस्याः ब्रिटिशमहिलायाः सामूहिकबलात्कारः कृतः आसीत् । अस्याः घटनायाः अनन्तरं पाकिस्तान-ब्रिटन्-देशयोः सम्बन्धेषु बहु तनावः आसीत् । पाकिस्तानपुलिसः मासद्वयं यावत् अभियुक्तान् गृहीतुं न शक्तवान्। इयं आङ्ग्लस्त्री स्वसन्ततिद्वयेन सह लाहौरतः रावलपिण्डीनगरं गच्छति स्म ।
अभियुक्तः तस्य वाहनस्य अनुसरणं कृतवान्। एकान्ते स्थाने तत् अतिक्रम्य यानं स्थगितम् । प्रथमं लुण्ठितं ततः बलात्कारं कृतवान्। कतिपयेभ्यः मासेभ्यः अनन्तरं पाकिस्तानीमूलस्य एकस्याः अमेरिकनमहिलायाः बलात्कारः कृतः, अनन्तरं तस्य हत्या च अभवत् इति कथ्यते ।