
नवदेहली। केन्द्रीयकर्मचारिणां कृते महती वार्ता आगच्छति, यदि भवान् अपि डीए-वृद्धेः प्रतीक्षां कुर्वन् आसीत्, तर्हि एषा प्रतीक्षा शीघ्रमेव समाप्तं भविष्यति। केन्द्रीयकर्मचारिभ्यः १ जुलै दिनाङ्के डीए वर्धयितुं उपहारं सर्वकारः दातुं शक्नोति। मीडिया समाचारानुसारम् अस्मिन् समये सर्वकारः ५ प्रतिशतं यावत् डीए वर्धयितुं शक्नोति। यदि ५ प्रतिशतं वृद्धिः भवति तर्हि भवतः वेतनं प्रायः ३४००० रूप्यकाणि वर्धते।
वयं भवन्तं वदामः यत् मह्यं भत्तेः वृद्धिः एआइसीपीआई इत्यस्य आँकडानुसारं भवति। अस्मात् एव आकङ्क्षातः एव निर्णयः भवति यत् केन्द्रीयकर्मचारिणां डीए मध्ये कियत् वर्धते इति। एआईसीपीआई सूचकाङ्कानुसारं २०२२ तमस्य वर्षस्य मार्चमासे अस्मिन् कूर्दनं जातम्, यतः अस्मिन् समये कर्मचारिणः ५ प्रतिशतं वर्धितं भत्तां प्राप्तुं शक्नुवन्ति इति विश्वासः अस्ति
यदि अस्मिन् समये सर्वकारः मह्यं भत्तां ५ प्रतिशतं वर्धयति तर्हि कर्मचारिणां डीए ३४ प्रतिशतात् ३९ प्रतिशतं यावत् वर्धते। वर्षे द्विवारं डीए वर्धयति सर्वकारः। जनवरी-जुलाई-मासेषु मह्यं भत्तेः वृद्धिः भवति । २०२२ तमस्य वर्षस्य आरम्भे जनवरी-फेब्रुवरी-मासेषु अस्मिन् सूचकाङ्के न्यूनता अभवत्, परन्तु ततः परं निरन्तरं वर्धमानं दृश्यते जनवरीमासे १२५.१, फेब्रुवरीमासे १२५, मार्चमासे १२६ च आसीत् । तस्मिन् एव काले यदि एषः आँकडा एप्रिलमासे १२७.७ मध्ये अभवत्। यदि मे-जून-मासेषु १२७ तः उपरि एव तिष्ठति तर्हि सर्वकारः डीए ५ प्रतिशतं वर्धयितुं शक्नोति ।