
-सक्रियप्रकरणाः ४० सहस्राणि अतिक्रान्तवन्तः
नवदेहली। देशे कोरोना-विषाणु-रोगेण द्रुतगत्या वृद्धिः भवति । विगत २४ घण्टेषु ८३२९ नूतनाः प्रकरणाः प्राप्ताः, तदनन्तरं सक्रियप्रकरणानाम् संख्या ४० सहस्राणि ३७० यावत् वर्धिता अस्ति । तस्मिन् एव काले अस्मिन् कालखण्डे कोरोनाकारणात् १० जनाः मृताः सन्ति । प्रकाशितदत्तांशस्य अनुसारं दैनिकसकारात्मकतादरेण (२.४१%) समानसाप्ताहिकसकारात्मकदरेण (१.७५%) प्राप्ता अस्ति ।
स्वास्थ्यमन्त्रालयेन विगतस्य आँकडानुसारं विगत २४ घण्टेषु ४ सहस्र २१६ जनाः कोरोनारोगेण निरामयाः अभवन्, तदनन्तरं स्वस्थतायाः आकङ्कणं ४ कोटि २६ लक्षं ४८ सहस्रं ३०८ यावत् अभवत्। ज्ञापयामः यत् गतत्रयमासेभ्यः देशे कोरोनारोगस्य प्रकरणेषु महती न्यूनता अभवत्, परन्तु बुधवासरे ९३ दिवसेभ्यः परं एकस्मिन् दिने पञ्चसहस्राधिकाः प्रकरणाः प्राप्ताः। अधुना अद्य एषः आकङ्कः ८ सहस्रं अतिक्रान्तवान्।
कोरोना संक्रमितानां संख्या ४ कोटि ३२ लक्षं अतिक्रान्तवती
यदि देशे कुलसंक्रमितानां आँकडानि पश्यामः तर्हि एषः आकङ्कः ४ कोटि ३२ लक्षं १३ सहस्रं ४३५ यावत् अभवत् । तस्मिन् एव काले अस्याः महामारीयाः कारणेन प्राणान् गतानां जनानां संख्या ५२४,७५७ यावत् वर्धिता अस्ति ।
एतावता १९४ कोटिभ्यः अधिकानि मात्रानि दत्तानि सन्ति
राष्ट्रव्यापी टीकाकरण-अभियानस्य अन्तर्गतं अद्यावधि १९४ कोटिभ्यः अधिकानि कोरोनाविषाणुविरोधी टीकानि दत्तानि सन्ति। कालः १५ लक्षं ०८ सहस्रं ४०६ मात्राः दत्ताः, तदनन्तरं १९४ कोटिः ९२ लक्षं ७१ सहस्रं १११ मात्राः टीकायाः एतावता दत्ताः सन्ति।