
नवदेहली। विदेशीयबाजारेषु मन्दप्रवृत्तेः मध्ये शनिवासरे दिल्लीतैलबीजविपण्ये सर्षप, मूंगफली, सोयाबीनतैलबीज, सीपीओ, पाल्मोलेनतैल इत्यादीनां प्रायः सर्वेषां खाद्यतैलानां मूल्येषु न्यूनता अभवत्।
कपासबीजस्य नगण्यव्यापारस्य कारणेन कपासतैलस्य मूल्यं स्थिरं भवति स्म, मक्कातैलस्य किञ्चित् वृद्धिः अभवत्, शेषतैलबीजस्य मूल्यानि पूर्वस्तरस्य एव आसन् । विदेशीयविपण्येषु पतनेन सर्वेषां तैलबीजानां मूल्येषु दबावः अस्ति इति व्यापारिणः अवदन्।
सूत्रेषु उक्तं यत् मण्डीषु सर्षपस्य आगमनं निरन्तरं न्यूनीभवति तस्य आगमनं च प्रायः २.७५-३ लक्षपुटपर्यन्तं न्यूनीभूतम् अस्ति यदा तु देशे सर्षपस्य मागः प्रतिदिनं प्रायः पञ्चलक्षपुटकानि भवति। सर्वेषु तैलेषु सस्तो भवति इति कारणतः परिष्कृतः सर्षपः निर्मीयते यस्य प्रतिबन्धः करणीयः अस्ति।
उल्लेखनीयम् यत् सर्षपतैलस्य सन्दर्भे थोकमूल्ये न्यूनीकरणानन्तरम् अपि १५०-१५१ रूप्यकाणां प्रतिलीटरस्य स्थाने सर्षपतैलं एमआरपी-आच्छादनेन १९०-२१० रूप्यकाणां मूल्येन उपभोक्तृभ्यः विक्रीयते। सर्वकारेण प्रथमं एमआरपी-व्यवस्थायाः समाधानार्थं व्यवस्था करणीयम्।