
नवदेहली। नेशनल् हेराल्ड् इत्यनेन सह सम्बद्धे प्रकरणे प्रवर्तननिदेशालयस्य काङ्ग्रेसस्य च मध्ये विवादः प्रचलति। इदानीं पुनः ईडी-पक्षेण काङ्ग्रेसस्य अन्तरिम-अध्यक्षः सोनिया-गान्धी-महोदयः आहूतः अस्ति । अस्मिन् समये ईडी इत्यनेन सोनिया गान्धीं २३ जून दिनाङ्के प्रश्नार्थं आहूतम्।
वस्तुतः ईडी नेशनल् हेराल्ड् इति वृत्तपत्रस्य स्वामिनः यंग इण्डियन इत्यस्मिन् कथितानां वित्तीय-अनियमितानां अन्वेषणं कुर्वन् अस्ति । अस्मिन् प्रकरणे ईडी धनशोधननिवारणकानूनस्य (PMLA) आपराधिकधाराणाम् अन्तर्गतं सोनिया-राहुलगान्धीयोः वक्तव्यं अभिलेखयितुम् इच्छति। तस्मिन् एव काले काङ्ग्रेसः अस्मिन् विषये ईडी इत्यस्य एतस्याः भूमिकायाः विरोधं करोति, एतत् केन्द्रसर्वकारस्य हस्तक्षेपस्य परिणामः इति कथयति।
सोनिया गान्धी २ जून दिनाङ्के संक्रमिता अभवत् इति ईडी इत्यनेन पूर्वमेव आहूतम्
नेशनल् हेराल्ड् इत्यनेन सह सम्बद्धे प्रकरणे प्रश्नोत्तराय ईडी इत्यनेन काङ्ग्रेसस्य अन्तरिम अध्यक्षा सोनिया गान्धीं आहूता। यस्य अन्तर्गतं ईडी-द्वारा जून-मासस्य द्वितीये दिनाङ्के सम्मनपत्रं जारीकृतम् आसीत्, यत् सोनिया-गान्धी-महोदयेन ८ जून-दिनाङ्के प्रश्नार्थं स्वस्य वक्तव्यं अभिलेखयितुम् आह, परन्तु काङ्ग्रेस-पक्षस्य अन्तरिम-अध्यक्षः वक्तव्यस्य अभिलेखनार्थं न आगतः।
अस्मिन् समये तस्याः कोरोना-संक्रमणस्य विषये सूचना प्रकाशिता आसीत् तथा च सा ईडी-समक्षं स्वस्य वक्तव्यस्य अभिलेखनार्थं सप्ताहत्रयस्य समयं याचितवती आसीत्, तदनन्तरं ईडी-द्वारा पुनः २३ जून-दिनाङ्के सोनिया-गान्धीं आहूता अस्ति
काङ्ग्रेसस्य अन्तरिम अध्यक्षा सोनिया गान्धी इत्यस्याः कोरोना प्रतिवेदनं जूनमासस्य २ दिनाङ्के सकारात्मकं जातम्। इसके बाद उनके कोरोना संक्रमित होने की जानकारी सार्वजनिक की गई। अस्मिन् प्रकरणे पूर्वं पुनः तस्य कोरोना-अनुसन्धानं कृतम् अस्ति । यस्मिन् अपि तस्य प्रतिवेदनं सकारात्मकम् आगतं। इदानीं ईडी इत्यनेन तं आहूय २३ जून दिनाङ्के प्रश्नार्थं आहूतम् अस्ति।
नेशनल् हेराल्ड् इत्यनेन सह सम्बद्धे एव प्रकरणे ईडी सोनिया गान्धी इत्यस्याः सङ्गमेन पूर्वराष्ट्रपतिराहुलगान्धी इत्यस्य विषये प्रश्नं कर्तुम् इच्छति। यस्य अन्तर्गतं ईडी राहुलगान्धीं आहूय 13 जून दिनाङ्के प्रश्नोत्तराय आगन्तुं कथितवान् अस्ति। तस्मिन् एव काले काङ्ग्रेस-पक्षः एकस्मिन् एव दिने ईडी-काङ्ग्रेस-विरुद्धं मोर्चाम् उद्घाटयितुं सज्जीभवति ।
ईडी इत्यस्य एतस्य कार्यस्य विरोधस्य स्वरं दमनार्थं काङ्ग्रेसः प्रयतते। यस्मिन् विषये काङ्ग्रेसः मुखरः अस्ति। अस्मिन् प्रकरणे काङ्ग्रेसेन स्वस्य सर्वान् वरिष्ठनेतृभ्यः जूनमासस्य १३ दिनाङ्के दिल्लीनगरे स्थातुं कथितम्। काङ्ग्रेस-पक्षः जून-मासस्य १३ दिनाङ्के विरोध-प्रदर्शनस्य आयोजनं करिष्यति, येन ईडी-विरुद्धं मोर्चा उद्घाटिता भविष्यति इति विश्वासः अस्ति।