
नवदेहली। राज्यसभायाः ५७ आसनानां निर्वाचनस्य अनन्तरं सदनस्य महिलासदस्यानां संख्या अधुना ३२ भविष्यति। तस्याः शपथग्रहणेन राज्यसभायां महिलानां प्रतिनिधित्वार्थं नूतनः अभिलेखः अपि निर्मितः भविष्यति। पूर्वं २०१४ तमे वर्षे राज्यसभायां महिलासदस्यानां अधिकतमं संख्या ३१ आसीत् । राज्यसभायाः निवृत्तानां ५७ सदस्यानां मध्ये वित्तमन्त्री निर्मलासीतारमणः, काङ्ग्रेसस्य वरिष्ठनेत्री अम्बिका सोनी च सन्ति, येषु पञ्च महिलासदस्याः सन्ति।
एतयोः विहाय सेवानिवृत्त महिला सदस्येषु छत्तीसगढ़ राज्यम् कांग्रेस सदस्या छाया वर्मा, मध्यप्रदेश: भाजपा सदस्या समतिया उइके एवं बिहार: राष्ट्रीय जनता दल सदस्या मिसा भारती सन्ति। एतेषु पञ्चसु महिलानेतृषु सीतारमणः, मिसा भारती च पुनः राज्यसभायां प्रत्यागताः सन्ति। सीतारमणः कर्णाटकतः राज्यसभायां, बिहारतः भारती च पुनः निर्वाचितः अस्ति। छाया वर्मा, उइके, सोनी च स्वपक्षैः नामाङ्किताः न आसन् ।
राज्यसभाए आधिकारिक वेबमाध्यमे अनुसार: सेवानिवृत्त पञ्च स्त्री सदस्याः संयुक्ता: इति उपस्थितः इत्यस्मिन् राज्यसभाये कुल २३२ सदस्येषु महिलासदस्यानां संख्या २७ अस्ति । एतेषु १० महिलासदस्याः भाजपातः सन्ति। वर्त्तमानकाले राज्यसभाए सप्त: नामांकित सदस्य सहिताय कुल त्रयोदश: रिक्त पदं सन्ति।
अष्टौ महिलाः प्रथमवारं राज्यसभाम् आगताः अयम् निर्वाचने सीतारमण: च मीसा भारती सहित दशम् महिला प्रत्याशी विजित सन्ति। एतेषु अष्टौ महिलाः प्रथमवारं राज्यसभाम् आगताः सन्ति। एवं प्रकारेण राज्यसभायां महिलासदस्यानां कुलसंख्यायां पञ्चभिः वृद्धिः अभवत्, अनेन सह तेषां संख्या ३२ यावत् अभवत् । उत्तर प्रदेशे संगीता यादव: एवं भाजपाए दर्शन: सिंह, झारखंड मुक्ति मोर्चा एवं राज्य महिला आयोगे पूर्व अध्यक्ष: महुआ मांझी, छत्तीसगढ़: रंजीत रंजन:, ओडिशाए बीजू जनता दलम् सुल्ताना देव: , मध्यप्रदेश: भाजपाए सुमित्र वाल्मीकि एवं कविता पाटीदार:, कल्पना सैनी उत्तराखण्डे समाविष्टाः सन्ति।
राज्यसभाए उपसभापति एम वेङ्कैयः नायडुः 17 नवम्बर 2019 दिनांके कथित राज्यसभा २५० तमे अधिवेशनात् पूर्वं आयोजितायां सर्वपक्षीयसभायां उक्तं यत् राज्यसभायां महिलानां प्रतिनिधित्वं १९५२ तमे वर्षे १५ (६.९४ प्रतिशतं) तः २०१४ तमे वर्षे ३१ (१२.७६ प्रतिशतं) तथा च २६ (१०.८३ प्रतिशतं) यावत् वर्धितम् अस्ति । २०१९ तमे वर्षे । ४१ अभ्यर्थिनः पूर्वमेव निर्विरोधेन निर्वाचिताः आसन्
निर्वाचन आयोग: सद्यः ५७राज्यसभा आसन कृते द्विवार्षिक चुनाव घोषितम् ।उत्तर प्रदेश, तमिलनाडु, बिहार, आंध्र प्रदेश, मध्यप्रदेश, ओडिशा, छत्तीसगढ़, पंजाब, तेलंगाना, झारखंड एवं उत्तराखंड: गतशुक्रवासरे सर्वे ४१ अभ्यर्थिनः निर्विरोधेन निर्वाचिताः। एतानि सीतारमणं विहाय उपरोक्त नव स्त्रियः अभ्यर्थी समाविष्टाः सन्ति।
शुक्रवासरे चतुर्णां राज्यानां अवशिष्टानां १६ आसनानां मतदानं कृतम्, येषु षट् महाराष्ट्रे, चार-चतुर् कर्नाटक-राजस्थाने, द्वौ च हरियाणा-राज्ये च आसन्। एतेषु आसनेषु अभ्यर्थीनां संख्या सम्बन्धितराज्येषु आसनानां संख्यायाः अपेक्षया अधिका आसीत् । अतः, मतदानस्य समयः आसीत् एतेषु एकमात्रः महिला प्रत्याशी सीतारमणः आसीत् सा अपि विजयी अभवत्।