
-प्रातः ३ वादने द्विचक्रिकायाः माध्यमेन आगताः ३ दुष्टाः बम्बं क्षिप्तवन्तः, भित्तिषु चिह्नानि आसन्
रांची । झारखण्ड: रांची-नगरे कर्फ्यू-काले विद्रोहिणः मन्दिरस्य उपरि एकस्य पश्चात् अन्यस्य बम्बं क्षिप्तवन्तः । मन्दिरे दुष्टाः क्रमेण द्वौ बम्बौ क्षिप्तवन्तौ । नगरस्य हिन्दपीरीक्षेत्रस्य प्रथमसङ्ख्यायां वीथिकायां यस्मिन् मन्दिरे बम्बः प्रक्षिप्तः तस्मात् मन्दिरात् किञ्चित् दूरं स्थितम् अस्ति पुलिस स्टेशनम्। अस्याः घटनायाः १२ घण्टापूर्वं नगरस्य महावीरमन्दिरे दुष्टैः शिलाप्रहारः कृतः आसीत् ।
दुष्टैः बमप्रक्षेपणस्य घटना सीसीटीवी-माध्यमेन गृहीता अस्ति। अस्मिन् दृश्यते । द्विचक्रिकायाः त्रयः दुष्टाः मन्दिरस्य समीपम् आगच्छन्ति। द्विचक्रिकायाः स्थगितमात्रेण तेषु एकः मन्दिरे बम्बं क्षिपति । कतिपयसेकेण्ड्-पश्चात् अन्यः बम्बं क्षिपति, त्रयः अपि द्विचक्रिकायाः उपरि गच्छन्ति । अस्मिन् घटनायां प्राणहानिः, सम्पत्तिः वा न अभवत्, परन्तु बम्बेन मन्दिरस्य भित्तिषु कृष्णचिह्नानि त्यक्ताः ।
'शांतिदूतों' का राँची के मंदिरों पर हमला जारी है। यह घटना हिंदपीढ़ी फर्स्ट स्ट्रीट के महावीर मंदिर की है। समय – 11 जून सुबह 3:15 बजे। हेमंत सरकार इन्हें रोकने एवं इनपर कार्रवाई करने में पूरी तरह से विफल साबित हुई है। मुस्लिम तुष्टीकरण की पराकाष्ठा है। #Ranchi pic.twitter.com/TlcTr40jfR
— CP Singh (@bjpcpsingh) June 12, 2022
इदं सीसीटीवी-दृश्यं रांची-नगरस्य विधायकेन सीपी सिंह साझा कृतम् । रांची-मन्दिरेषु आक्रमणं कुर्वन्तः ‘शान्तिदूतानां’ विडियो निरन्तरं वर्तते इति सः लिखितवान् अस्ति। हेमन्तसर्वकारः तान् निवारयितुं कार्यवाही कर्तुं च सर्वथा असफलः अभवत्। मुस्लिम-तप्तीकरणस्य उच्चता अस्ति ।
उल्लेखनीयम् यत् नबी इत्यस्य विषये विवादास्पदटिप्पणीं कृत्वा शुक्रवासरे रांचीनगरे नमाजस्य अनन्तरं हिंसकविरोधाः प्रारब्धाः। अग्निप्रहारस्य, शिलाप्रहारस्य च कारणेन पुलिसैः गोलीकाण्डं कर्तव्यम् आसीत् । प्रदर्शनकाले दुष्टैः पुलिसैः अपि शिलाप्रहारः कृतः । एसएसपी सहित तीन पुलिसकर्मी घायल हुए। तस्मिन् एव काले गोलीकाण्डे द्वौ जनाः मृतौ अभवताम् ।
रांचीनगरम् आगतः पथनिर्माणमन्त्री नितिन नवीनः अपि दुष्टैः आक्रमणं कृतवान् । शिलाप्रहारस्य समये केचन जनाः महावीरमन्दिरे निगूढं कर्तुं प्रयतन्ते स्म । तदनन्तरं आन्दोलनकारिभिः मन्दिरस्य उपरि शिलाप्रहारः अपि कृतः । जनसमूहस्य नियन्त्रणार्थं पुलिसैः लाठीचार्जस्य, अश्रुगैसस्य च गोलाकारस्य आश्रयः कृतः ।