
कृष्णइलायचीयाः सेवनेन गैसस्य सह भूखक्षयस्य समस्या अपि दूरीकर्तुं शक्यते । तस्य कारणं तत्र वर्तमानं कार्मिनेटिव तत्वम् । एतदतिरिक्तं यदि भवतः सर्वदा शोथस्य समस्या भवति तर्हि भवतः आहारस्य मध्ये कृष्णइलायची अवश्यमेव समाविष्टा भवति ।
अम्लता उपचार:
अम्लतां दूरीकर्तुं कृष्णा इलायची अपि लाभप्रदः भवति । स्निग्धस्य, मसालेदारस्य भोजनस्य सेवनेन अम्लतायाः समस्या उत्पद्येत, अतः तस्य परिहाराय वा दूरीकर्तुं वा कृष्णमरिचं भवतः आहारस्य भागं कुर्वन्तु ।
श्वसनरोगेषु लाभप्रदम्
कृष्ण इलायची सेवनेन फुफ्फुसेषु रक्तस्य परिसञ्चरणं सम्यक् भवति । यस्य कारणेन शीतशीतदम्माः समस्याः दूरं तिष्ठन्ति। अतः श्वसनरोगेण पीडितः व्यक्तिः स्वस्य आहारस्य अन्तः अवश्यमेव समावेशयति ।
मुखस्य दूरं दुर्गन्धं करोति
कृष्णमरिचे विद्यमानाः जीवाणुनाशकगुणाः दन्तसंक्रमणात्, मसूडसंक्रमणात्, दुर्गन्धात् च राहतं ददति । अतः यदि भवन्तः अपि मुखस्य दुर्गन्धेन बहु व्याकुलाः सन्ति तर्हि कृष्णमरिचस्य सेवनेन तस्मिन् बहु लाभः भविष्यति।
त्वचं प्रति प्रकाशयतु
इलायचीयां विद्यमानाः एण्टीऑक्सिडेण्ट्, विटामिन-सी, पोटेशियम च त्वचायाः रक्तसञ्चारं सुधरयन्ति, येन मुखस्य कान्तिः वर्धते, भवन्तः अधिकं यौवनं च दृश्यन्ते।