
देहरादून:। बद्रीनाथं गच्छन्तीनां भक्तानां कृते उपशमस्य वार्ता अस्ति। उत्तराखंड के कुंड-चोप्ता-गोपेश्वर राजमार्ग पर बेली ब्रिज निर्माण कार्य सम्पन्न होने के बाद वाहनों की आवाजाही शुरू हो गई है। राजमार्गस्य एषः भागः मासपर्यन्तं निरुद्धः आसीत् । अधुना बेली सेतुस्य निर्माणेन स्थानीयजनाः अपि प्रसन्नाः सन्ति।
ज्ञातव्यं यत् १२ मे दिनाङ्के संसारी-समीपे कुण्ड-चोप्ता-गोपेश्वर-राष्ट्रिय-राजमार्गः बट्रेस्-भङ्ग-कारणात् बन्दः अभवत्, तदनन्तरं अत्र बट्रे-निर्माणस्य कार्यं प्रारब्धम् । परन्तु निर्माणस्य मध्ये बट्रेसः भग्नः आसीत् । इसके बाद स्थानीयजनों ने केदारनाथ राजमार्ग पर कुण्ड में चक्र को अवरुद्ध कर दिया था। जनानां विरोधस्य अनन्तरं ७ जून दिनाङ्के राजमार्गे बेली सेतुस्य निर्माणकार्यं आरब्धम्, तदनन्तरं वाहनस्य आन्दोलनं आरब्धम् अस्ति।
राजमार्गस्य निरोधः बद्रीनाथ, मद्महेश्वर: एवं तुंगनाथ धाम: आगन्तुकभक्तैः सह स्थानीयजनानाम् अतिरिक्तं दूरं गत्वा खाद्यपदार्थानां वितरणं कर्तव्यम् आसीत् । वान: पंचायतसरपंच पवन राणा, नगरपंचायत अध्यक्ष: विजय राणा च कर्मचारीसंगठने अध्यक्ष: राजीव भट: उक्तवान् यत् एकमासस्य अनन्तरं राजमार्गे पुनः यातायातस्य आरम्भस्य कारणेन स्थानीयजनानाम् मध्ये बहु प्रसन्नता वर्तते।
सः अवदत् यत् राजमार्गस्य बन्दीकरणात् अस्मिन् क्षेत्रे तीर्थव्यापारः स्थगितः अभवत्। केदारनाथ धाम इत्यस्मात् बद्रीनाथः, मद्महेश्वरः, तुङ्गनाथः च आगन्तुकाः तीर्थयात्रिकाः अतीव दुःखिताः आसन् । अधुना राजमार्गे आवागमनस्य आरम्भेण यात्रिकाः अपि च स्थानीयजनाः बहु सुविधां प्राप्नुयुः।