
कमलपुष्पाणि अतीव सुन्दराणि भवन्ति। भारतस्य राष्ट्रपुष्पम् अपि अस्ति । कमलमूलं स्वास्थ्याय बहु लाभप्रदम् अस्ति। कमलमूलं कमल काकडी इति प्रसिद्धम् । कमल ककड़ी में अनेक पोषक तत्व होते हैं। अस्मिन् तन्तुः, लोहः, पोटेशियमः, विटामिन-सी, प्रोटीनः, फास्फोरसः च सन्ति । एते पोषकाः स्वास्थ्याय अतीव लाभप्रदाः भवन्ति। भवन्तः तस्य सेवनं बहुधा कर्तुं शक्नुवन्ति। शाकरूपेण, अचाररूपेण च सेवनं कर्तुं शक्यते । स्वादिष्टत्वं विहाय अतीव आरोग्यकरम् अपि अस्ति ।
पाचनतन्त्रं प्रति स्वस्थः रक्षति
ककड़ी इत्यस्मिन् कमल तन्तुः भवति । कब्जस्य समस्यायाः निवारणे साहाय्यं करोति । पाचनतन्त्रं स्वस्थं स्थापयितुं साहाय्यं करोति । उदरसम्बद्धानां बहूनां समस्यानां निवारणे साहाय्यं करोति ।
भारः न्यूनीकरणे सहायकं भवति
कमल ककड़ी भवन्तः स्वस्य वजन-क्षय-आहार-मध्ये अपि तत् समावेशयितुं शक्नुवन्ति । अस्मिन् तन्तुः अधिकमात्रायां भवति । अस्मिन् अत्यल्पं कैलोरी भवति । अस्मिन् अन्ये बहवः पोषकाः अपि सन्ति । तत् खादित्वा चिरकालं यावत् पूर्णतां अनुभवति ।
केशानां त्वचानां च कृते लाभप्रदम्
कमल ककड़ी विटामिन सी युक्त भवति। विटामिन सी एण्टीऑक्सिडेण्ट् इत्यस्य कार्यं करोति । केशपातं निवारयति । कोलेजन उत्पादन में सहायक होता है। स्वस्थकेशानां त्वचायाश्च निर्वाहने सहायकं भवति ।
तनाव: न्यूनीकरोति
कमलककड़ी विटामिन बी युक्तम् अस्ति। एतानि तनाव एवं शिरोवेदना इत्यादि न्यूनीकरणे सहायकं भवति। तनाव: न्यूनम् एतदर्थं विटामिन-बी-युक्तानि शाकानि यथा कमल-ककड़ी-आदयः सेवनीयानि ।
मुँहासे उपशमयति
कमलककड़ी विटामिन सी समाहितः अस्ति । एतानि मुँहासे समस्यातः मुक्तिं प्राप्तुं साहाय्यं करोति। कुरुकानां, कलङ्कानां च निवृत्तिः प्राप्तुं भवन्तः तस्य सेवनं कर्तुं शक्नुवन्ति । एवं कमलककड़ी इत्यस्मिन् आहारतन्तुः भवति । तस्य सेवनेन रक्तशर्करायाः कोलेस्टेरोल् इत्यस्य च नियन्त्रणे साहाय्यं भवति । एतदर्थं कोलेस्टेरोल्-नियन्त्रणाय अपि भवन्तः तस्य सेवनं कर्तुं शक्नुवन्ति ।
रक्ताल्पता
कमलककड़ी रक्ताल्पतायां समस्यां दूरीकर्तुं साहाय्यं करोति। अस्य सेवनेन शरीरे रक्तकोशिकानां वृद्धिः भवति । अस्य कारणात् शरीरे हीमोग्लोबिनस्य न्यूनता नास्ति ।