
नवदेहली। दक्षिण आफ्रिकाविरुद्धे द्वितीये टी-२०-क्रीडायां टीम इण्डिया-क्रीडायां ४ विकेट्-परिहारः अभवत् । क्रिकेट्-क्रीडायाः त्रयोऽपि प्रारूपेषु दक्षिण-आफ्रिका-विरुद्धं भारतस्य एषा क्रमशः ७तमः पराजयः अस्ति । पूर्वम् दक्षिण आफ्रिका-भ्रमणकाले भारतेन क्रमशः द्वयोः टेस्ट्-क्रीडासु, त्रीणि एकदिवसीय-क्रीडासु च पराजयस्य सामना कर्तव्यः आसीत् ।
कटक्-नगरे क्रीडिते द्वितीये टी-२०-क्रीडायां भारतं टॉस्-क्रीडां हारयित्वा प्रथमं बल्लेबाजीं कृत्वा ६ रनस्य कृते १४८ रनस्य स्कोरं कृतवान् । श्रेयस अय्यरः ४० रनस्य सर्वोच्चपारीम् अकरोत् । तस्य उत्तरे दक्षिण आफ्रिकादेशः ६ विकेट्-हानिः कृत्वा १८.२ ओवरेषु लक्ष्यं प्राप्तवान् । दक्षिण आफ्रिकादेशस्य कृते तेजस्वीं बल्लेबाजीं कुर्वन् हेनरिच् क्लासेन् केवलं ४६ कन्दुकेषु ८१ रनस्य स्कोरं कृतवान् ।
South Africa win the 2nd T20I by 4 wickets and are now 2-0 up in the five match series.
Scorecard – https://t.co/pkuUUB966c #INDvSA @Paytm pic.twitter.com/fwlCeXouOM
— BCCI (@BCCI) June 12, 2022
दक्षिण आफ्रिकादेशस्य आरम्भः अस्मिन् मेलने अतीव दुर्बलः आसीत् । भुवनेश्वरकुमारः प्रथमे ओवरे रेजा हेण्ड्रिक्स् इत्यस्य क्लीन् गेन्दबाजीं कृतवान्, द्वितीये ओवरे ड्वेन प्रिटोरियस् अवेश खान इत्यनेन गृहीतः। तदनन्तरं सः पूर्वस्मिन् मेलने तेजस्वीरूपेण बल्लेबाजीं कुर्वन्तं रेसि वैन् डेर् दुस्सेन् इत्यस्मै केवलं एकं धावनं कृत्वा स्वच्छं गेन्दबाजीं कृतवान् । एनरिक् नोर्त्या दक्षिण आफ्रिकादेशस्य कृते अस्मिन् मेलने सर्वाधिकं विकेट् गृहीतवान् । सः स्वस्य खाते २ विकेट् प्राप्तवान् । अन्तिमे ओवरे दिनेश कार्तिकस्य बल्ले बहुधा क्रीडितः सः २१ कन्दुकेषु ३० रनानि कृतवान् ।
द्वितीये मेलने टीम इण्डिया-क्लबस्य कप्तानस्य ऋषभपन्तस्य बल्ला न क्रीडितः। ७ कन्दुकेषु तस्य बल्लातः केवलं ५ धावनानि आगतानि । केशव महाराज ने अपनी विकेट ली। पन्ट् अग्रे गत्वा कन्दुकं दूरं बहिः आफ-स्टम्पस्य बहिः प्रहारं कृत्वा गभीरे बिन्दौ गृहीतः अभवत्। पन्तस्य निष्कासनानन्तरं बल्लेबाजीं कर्तुं आगतः हार्दिक पाण्ड्या अपि बहु किमपि कर्तुं न शक्तवान्, ९ रनस्य कृत्वा बहिः गतः। तस्मिन् एव काले श्रेयस अय्यर् इत्यस्य उत्तमः आरम्भः अभवत्, परन्तु सः ४० रनस्य कृत्वा बहिः गतः ।
टीम इण्डिया-क्लबस्य ओपनरः ईशानकिशनः अस्मिन् मेलने २१ कन्दुकेषु ३४ रनस्य रनं कृतवान् । सः अतीव खतरनाकः दृश्यते स्म तथा च सः महतीं पारीम् क्रीडति इव दृश्यते स्म, परन्तु एनरिक् नोर्त्या इत्यस्य शॉट् कृत्वा ईशानः सीमारेखायां गृहीतः।
भारतीयपारीयाः प्रथमे एव ओवरे रबाडा ऋतुराजगैकवाडं मण्डपं प्रति प्रेषितवान् । गायकवाड् ४ कन्दुकानाम् सम्मुखीभूय केवलं १ धावनं कर्तुं शक्नोति स्म । अन्तिमे मेलने अपि गायकवाड् महतीं पारीम् क्रीडितुं न शक्तवान्, केवलं २३ रनस्य स्कोरं कृत्वा सः निष्कासितः अभवत् । दक्षिण आफ्रिकादेशे स्वदले परिवर्तनद्वयं कृतम् अस्ति । तस्मिन् एव काले प्रथमे मेलने पराजयं प्राप्य अपि टीम इण्डिया अपि तया एव दलेन सह अवतरितवती अस्ति ।
उमरन् मलिकः द्वितीये टी२०-क्रीडायां अपि अवसरं न प्राप्तवान् । प्रथमे मेलने हानिः कृत्वा अद्य उमरान् अवसरं प्राप्नुयात् इति अपेक्षा आसीत्, परन्तु तत् न अभवत् । प्रथमे मेलने ये खिलाडयः दलस्य भागाः आसन् तेभ्यः एव भारतीयदलेन अवसरः दत्तः।