
नवदेहली। मोदी सरकार: जनान् कार्याणि दातुं महत् पदं ग्रहीतुं गच्छति। एतत् वस्तु सर्वकारेण एव कथितम् अस्ति। मंगलवासरे प्रातःकाले प्रधानमन्त्रिकार्यालयेन कथितं यत् आगामिषु सार्धवर्षेषु मोदीसर्वकारः १० लक्षं कार्याणि दास्यति। पीएमओ इत्यनेन ट्वीट् कृत्वा उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सर्वेषां विभागानां मन्त्रालयानाञ्च समीक्षा कृता अस्ति तथा च आगामिषु सार्धवर्षेषु दशलाखजनाः मिशनमोड् मध्ये नियुक्ताः भवेयुः इति निर्देशः दत्तः।
PM @narendramodi reviewed the status of Human Resources in all departments and ministries and instructed that recruitment of 10 lakh people be done by the Government in mission mode in next 1.5 years.
— PMO India (@PMOIndia) June 14, 2022
अनुराग ठाकुर: उक्तवान् यत् ”आत्मनिर्भर भारत:” एकं पदम् अपि दिशि अत्र केन्द्रीयसूचनाप्रसारणमन्त्री अनुराग ठाकरः पीएमओ-पक्षतः कार्यस्य घोषणायाः विषये ट्वीट् कृत्वा स्वावलम्बीभारतत्वस्य अपरं सोपानम् इति उक्तवान्। सः अवदत् यत् पीएम मोदी कालान्तरे सर्वकारं अधिकं उत्तरदायीम् अकरोत्, अधुना सर्वकारस्य ध्यानं जनानां प्रति स्थानान्तरितम् अस्ति।
पीएमओ इत्यस्य घोषणायाः उपरि काङ्ग्रेसः ताडयति
अत्र आगामिषु सार्धवर्षेषु दशलाखजनानाम् कार्याणि दास्यति इति पीएमओ-सङ्घस्य घोषणायाः विषये काङ्ग्रेस-पक्षः एकं जिबं गृहीतवान् अस्ति । काङ्ग्रेसस्य प्रवक्ता रणदीप सुरजेवाला इत्यनेन ट्वीट् कृत्वा उक्तं यत् – नवशतमूषकान् खादित्वा बिडालः हजस्य कृते अगच्छत्। अस्मिन् देशे लोकतन्त्रं पदातिकृतम् अस्ति। ऐतिहासिकरूपेण बेरोजगारी वर्धिता अस्ति । कियत्कालं यावत् पीएम ट्विटर ट्विटर करणं करिष्यति?