
-तस्य विरुद्धं परमाणुप्रस्तावः राजनैतिकः, अतकनीकी इति संज्ञापितः
तेहरान:। इराणस्य विदेशमन्त्रालयस्य प्रवक्ता सईद खतिबजादेः उक्तवान् यत् अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (IAEA) हाले एव स्वीकृतः ईरानविरोधी प्रस्तावः राजनैतिकः गैर-तकनीकी च कदमः अस्ति। साप्ताहिकपत्रकारसम्मेलने खतिबजादेः अवदत् यत् आईएईए महानिदेशकः राफेल ग्रोस्सी इत्यस्य गवर्नर्-मण्डलस्य सभायाः पूर्वं इजरायल-देशस्य भ्रमणं तस्य टिप्पणीनां स्वरस्य परिवर्तनं च सूचयति यत् सः गलतसमये गलत्स्थाने आसीत्, ये गलत्-जनाः आसन् तेषां साक्षात्कारः एजन्सी इत्यस्य प्रतिष्ठा क्षतिग्रस्ता अस्ति।
इराणस्य परमाणुस्थलेषु केषाञ्चन आईएईए-निगरानीयकैमराणां निरोधस्य उल्लेखं कृत्वा सईद खतिबजादेः अवदत् यत् आईएईए-संस्थायाः एतादृशं राजनैतिकं गैर-तकनीकीं च उपायं वयं अनुत्तरितरूपेण त्यक्तुम् न शक्नुमः। वयं उपायान् कृतवन्तः। परन्तु इराणस्य अन्तर्राष्ट्रीयपरमाणुसंस्थायाः च मध्ये वार्ता तकनीकीरूपरेखायाः अन्तः एव निरन्तरं भविष्यति इति ईरानीप्रवक्ता अवदत्, आईएईए-सङ्घटनं “निष्पक्षं स्वतन्त्रं च” भवेत् इति आग्रहं कृतवान्।
उल्लेखनीयम् यत् गुरुवासरे वियनानगरे घोषितं यत् इरान् इत्यनेन आईएईए इत्यस्मै उक्तं यत् सः स्वस्य परमाणुसंस्थानात् २७ निगरानीयकैमराणि निष्कासयति। बुधवासरे आईएईए-राज्यपालमण्डलेन अमेरिका-ब्रिटेन,फ्रांस्-जर्मनी-देशैः प्रस्तावितं प्रस्तावः पारितः यत्र इरान्-देशः असहयोगस्य आरोपं कृतवान्।
इरान् इत्यनेन कतिपयदिनानि पूर्वं परमाणुसंस्थानानां निरीक्षणं कुर्वतः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः आईएईए निगरानीयकैमरद्वयं निष्कासितम्। तदनन्तरं इराणस्य परमाणुऊर्जासङ्गठनस्य प्रवक्ता बेहरोजकमलवन्दी राज्यटीवी-सञ्चारमाध्यमेन अवदत् यत् इरान्-सङ्घस्य सहकार्यं कर्तुं न शक्नोति यतोहि आईएईए-सङ्घस्य अन्यायपूर्वकं व्यवहारः कृतः। एतेन सह सः अवदत् यत् वयम् आशास्महे यत् एतत् पदं एजन्सी इत्यस्य ज्ञानं करिष्यति, इराणदेशेन सह सहकार्यं करिष्यति च।
आवाम् वदामः यत् इरान् सम्प्रति स्वस्य फोर्डो तथा नतान्ज् इत्येतयोः भूमिगतपरमाणुस्थलयोः समृद्धिम् अनुभवति। वस्तुतः आईएईए इत्यस्य शासकीयमण्डलेन इराणस्य आलोचना कृता यत् अघोषितस्थलेषु यूरेनियमस्य लेशानां विषये दृष्टिय संस्थायाः प्रश्नानां सन्तोषजनकप्रतिक्रिया न दत्ता इति आलोचना कृता। एतेन अमेरिका-ब्रिटन्-जर्मनी-फ्रांस्-देशेषु इराण-देशस्य अप्रसन्नता वर्धिता ।
इरान् २०२१ तमस्य वर्षस्य फरवरीतः परमाणुसौदां पुनः स्थापयितुं दबावस्य रणनीतिरूपेण आईएईए-निगरानीयकैमराणि पूर्वमेव पश्यति । इरान् विश्वशक्तयः च २०१५ तमे वर्षे परमाणुसौदां स्वीकृतवन्तौ, आर्थिकप्रतिबन्धानां निष्कासनस्य विनिमयरूपेण तेहरानदेशेन यूरेनियमस्य संवर्धनं पर्याप्ततया सीमितं कृतम् २०१८ तमे वर्षे तत्कालीनः अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः एकपक्षीयरूपेण अमेरिकादेशं सम्झौतेन निवृत्तवान्, येन व्यापकमध्यपूर्वे तनावः उत्पन्नः, आक्रमणानां घटनानां च श्रृङ्खला आरब्धा।