
-मध्यप्रदेशे त्रयः विधायकाः दलं सम्मिलितवन्तः
भोपालः। मध्यप्रदेशे त्रयः विधायकाः भारतीय जनता पार्टी सम्मिलिताः सन्ति। समाजवादीपार्टी विधायक: राजेश: शुक्ला, बहुजनसमाजपार्टी विधायक: संजीव: कुशवाहा च निर्दलीय विधायक: राणा विक्रम: सिंह भाजपा सम्मिलिताः सन्ति। राष्ट्रपतिनिर्वाचनं दृष्ट्वा अन्यदलानां विधायकान् दलं प्रति आनेतुं भाजपापक्षे एतत् अभ्यासरूपेण दृश्यते। एतेषां त्रयाणां भाजपा-पक्षे आगमनेन राज्ये भाजपायाः मतमूल्यं ३९३ वर्धते। एतत् कारणं यत् एते त्रयः अपि विधानसदस्यतायाः त्यागं न दत्त्वा भाजपा-सङ्घस्य सदस्यतां प्राप्नुवन्ति।
LIVE : भाजपा प्रदेश कार्यालय में पत्रकार वार्ता। https://t.co/uicN4SzgDN
— VD Sharma (@vdsharmabjp) June 14, 2022
उल्लेखखितम् यत् संजीव: कुशवाहा भिण्डजिलायाम् बसपा विधायक: । कुशवाहा २०१८ तमे वर्षे भाजपा-पक्षतः टिकटं न प्राप्य बसपा-टिकटेन प्रतिस्पर्धां कृत्वा निर्वाचने विजयी अभवत् । कुशवाहायाः पिता रामलखनसिंहः चतुर्वारं भाजपासांसदः अस्ति। राजेश: शुक्ला छतरपुर: जिलायाम्बिजावर विधायक: सन्ति।
आज भिंड विधायक श्री संजीव कुशवाह, बिजावर विधायक श्री राजेश शुक्ला व सुसनेर विधायक श्री राणा विक्रम सिंह ने पीएम श्री @narendramodi जी एवं सीएम श्री @ChouhanShivraj के नेतृत्व में संचालित जनकल्याणकारी नीतियों और संगठन की कार्यशैली से प्रभावित होकर @BJP4MP की सदस्यता ग्रहण की। pic.twitter.com/L63Mli17xG
— VD Sharma (@vdsharmabjp) June 14, 2022
काङ्ग्रेसतः टिकटं न प्राप्य २०१८ तमे वर्षे शुक्ला सपा टिकटेन विधायकः अभवत् । आगरमण्डलस्य सुसनेरस्य विधायकः विक्रमसिंहराणा २०१८ तमे वर्षे काङ्ग्रेसपक्षतः टिकटं न प्राप्य निर्दलीयरूपेण चुनावं कृतवान् आसीत्। एतेषां त्रयाणां विधायकानां सम्मिलनेन विधानसभायां भाजपायाः १२९ सदस्याः सन्ति ।
प्रदीप जायसवालः स्वतन्त्रः विधायकः पूर्वमेव भाजपा-पक्षस्य समर्थनं कुर्वन् अस्ति । एतादृशे सति राष्ट्रपतिनिर्वाचनाय भाजपा राज्यात् स्वसदस्यानां मतमूल्यात् अधिकं मतं संग्रहयिष्यति। एते त्रयः विधायकाः वदन्ति यत् ते भाजपायाः नीतिभिः प्रभाविताः सन्तः दलं सम्मिलिताः भवन्ति। विधायका: प्रधानमंत्री नरेन्द्र: मोदी एवं मुख्यमंत्री शिवराज: सिंह चौहान कार्यस्य अपि प्रशंसा कुरुत।
पूर्ण विश्वास है कि तीनों विधायकगणों के भाजपा परिवार में सम्मिलित होने से बिजावर, भिंड व सुसनेर विधानसभा विकास पथ पर और तेज़ गति से आगे बढ़ेगी।
आप तीनों विधायकों का @BJP4MP परिवार में हार्दिक अभिनंदन है। pic.twitter.com/23hwC1rUVG
— VD Sharma (@vdsharmabjp) June 14, 2022
एतेषां त्रयाणां विधायकानां भाजपायां सम्मिलितस्य विषये काङ्ग्रेस-माध्यम-समितेः अध्यक्षः के.के.मिश्रः कथयति यत् भाजपा प्रत्येकं निर्वाचनात् पूर्वं अश्वव्यापारं करोति। एतेषां त्रयाणां विधायकानां भाजपा-सङ्गठनस्य पृष्ठे अपि एतत् कारणम् अस्ति । उल्लेखितम् भाजपायां सम्मिलिताः एते त्रयः विधायकाः २०२३ तमे वर्षे भाजपातः टिकटं प्राप्नुयुः इति आश्वासनं दत्तवन्तः।