
नवदेहली। पश्चिमबंगालस्य सीएम ममता बनर्जी इत्यस्य आह्वानेन अद्य दिल्लीनगरे विपक्षदलानां समागमः अभवत् यस्मिन् काङ्ग्रेससहिताः बहवः दलाः भागं गृहीतवन्तः। सूत्रानुसारं बुधवासरे रक्षामन्त्री राजनाथसिंहः राष्ट्रपतिपदस्य उम्मीदवारस्य विषये ममता बनर्जी, काङ्ग्रेसनेतृणा मल्लिकार्जुन खर्गे च सह दूरभाषेण वार्तालापं कृतवान्। उभयनेतृभिः राजनाथसिंहं प्रथमं प्रत्याशी नामकरणं कर्तुं कथितम्।
सूत्रेषु ज्ञातं यत् राजनाथसिंहः सपा अध्यक्षं अखिलेश यादवम् अपि आहूतवान् अस्ति। राष्ट्रपतिनिर्वाचनस्य विषये रक्षामन्त्री नवीनपटनायकेन, नीतीशकुमारेन च सह वार्तालापं कृतवान् अस्ति। वार्तालापस्य विषये काङ्ग्रेसनेता मल्लिकार्जुन खर्गे उक्तवान् यत् अहं राजनाथसिंहेन सह भाषितवान्, सः अवदत् यत् प्रधानमंत्री मोदी अस्माकं मतं ज्ञातुम् इच्छति, अहं पृष्टवान् यत् तस्य प्रस्तावः किम् अस्ति, के अभ्यर्थिनः सन्ति? सः सम्पर्कं कर्तुं न याचितवान्। यदि वयं एकं नाम वदामः तर्हि सर्वकारः तत् स्वीकुर्यात् वा ?
तस्मिन् एव काले दिल्लीनगरे आयोजिते विपक्षदलानां सभायां टीएमसीप्रमुखः पश्चिमबङ्गालस्य सीएम ममता बनर्जी च राष्ट्रपतिपदार्थं शरदपवारस्य नाम प्रस्तावितवान् आसीत्। परन्तु सः अद्यापि राजनीतिक्षेत्रे सक्रियः भविष्यामि इति वदन् अस्वीकृतवान्। तदनन्तरं विपक्षनेतारः आगामिनि राष्ट्रपतिनिर्वाचने साधारणं उम्मीदवारं स्थापयितुं संकल्पितवन्तः। राष्ट्रपतिपदस्य उम्मीदवारस्य निर्णयार्थं विपक्षदलानां अग्रिमः सभा जूनमासस्य २१ दिनाङ्के भवितुं शक्नोति।
एनडीए राष्ट्रपतिनिर्वाचनसम्बद्धेषु सर्वेषु राजनैतिकदलेभ्यः सम्पर्कं कर्तुं प्रयतते। अत्र एकः चर्चा अस्ति यत् आन्ध्रप्रदेशस्य मुख्यमन्त्री जगन् मोहन रेड्डी इत्यस्य वाईएसआर काङ्ग्रेसपार्टी (वाईएसआरसीपी) राष्ट्रपतिनिर्वाचने राष्ट्रियलोकतान्त्रिकगठबन्धनस्य (एनडीए) राष्ट्रपतिपदस्य उम्मीदवारस्य समर्थनं कर्तुं विचारयति। परन्तु अस्मिन् विषये अद्यापि आधिकारिकघोषणा न कृता।
The Bharatiya Janata Party has authorised Rajnath Singh and party's chief J P Nadda to consult with other parties for building consensus on a presidential candidate.https://t.co/NQcSJ35C5C
— The Indian Express (@IndianExpress) June 15, 2022
जुलैमासे निर्वाचनं भविष्यति
आवाम् वदामः यत् रामनाथकोविन्दः २५ जुलै २०१७ दिनाङ्के भारतस्य १४ तमे राष्ट्रपतिपदं स्वीकृतवान् तस्य कार्यकालः २४ जुलाई २०२२ दिनाङ्के समाप्तः भवति। नवराष्ट्रपतिस्य मतदानं १८ जुलै दिनाङ्के भविष्यति, मतगणना २१ जुलै दिनाङ्के भविष्यति।