
लखनऊ । राष्ट्रीय: स्वयंसेवक संघ: सरसंघचालक: डॉ. मोहनभागवत उक्तवान् यत् उच्च एवं निम्नजाति तस्य समाप्त्या एव प्रगतिः प्राप्तुं शक्यते । देशं अग्रे नेतुम् सर्वैः अग्रे आगत्य सहकार्यं कर्तव्यम्। तदा एव देशः विश्वगुरुः भविष्यति। यदि अस्माकं देशः विश्वगुरुः भवति तर्हि जगति अशान्तिः समाप्तः भविष्यति। अस्मिन् सर्वेषां सहकार्यं कर्तव्यम् अस्ति।
भारत के विश्व गुरु बनने से दुनिया से समाप्त होगी अशांति: मोहन भागवत @DrMohanBhagwat
पढ़ें 👇 https://t.co/AN2IbSrgCd pic.twitter.com/SBAc8LEX9F— Hindusthan Samachar News Agency (HS News) (@HSnewsLive) June 15, 2022
सः मुजफ्फरनगरे खतौली स्थित: श्रीकृष्ण मन्दिर: ६५ तमः वार्षिकोत्सवे बुधवासरे मुख्यातिथिरूपेण आगतः। सः अवदत् यत् यदि देशं विश्वगुरुं कर्तव्यं भवति तर्हि सर्वेषां मिलित्वा भ्रमणं कर्तव्यं भविष्यति। अधुना देशः विश्वनेतृत्वं प्रति गच्छति। यस्य प्रभावः लोके दृश्यते। धर्मः मनुष्याणां कृते बृहत्तमः धर्मः अस्ति। यदि स्वधर्माद् व्यभिचरति न त्राणं भवेत् ।
सरसंघचालक उक्तवान् यत् हिन्दू समाजे भवद्भिः स्वधर्मस्य मार्गः अनुसर्तुं भवति। एकः समयः आसीत्, यदा धर्मं विहाय मन्दिरेषु रोजगारः, कला, शिक्षा च भवति स्म । भारते प्रथमं विदेशाः आगत्य अस्माकं एतां शक्तिं नष्टवन्तः। धर्मे क्लेशाः सन्ति इति सः अवदत्। दुष्टा अभक्ता च आक्रमणं करोति। तादृशेषु कालेऽपि शक्तियुक्तं रसाढ्यं भवेत् । यथाशक्ति अधिकतमं कर्तुं न अपितु अधिकतमं कर्तुं आदतं कुरुत। आवाम् मन्दिरं गच्छामः, सन्तोः वचनं शृणोमः, धर्मेण च आत्मनः रक्षणं कुर्मः। सेवा धर्मस्य एकः भागः अस्ति। अन्येषां साहाय्यं करणं सेवा एव।
मुजफ्फरनगर – खतौली में सरसंघचालक मोहन भागवत का जोरदार स्वागत।@DrMohanBhagwat @Uppolice pic.twitter.com/tqIOkosQHE
— Hindusthan Samachar News Agency (HS News) (@HSnewsLive) June 15, 2022
सरसंघचालकः उक्तवान् यत् सत्यं ज्ञातुं पुरुषस्य शुद्धता आवश्यकी अस्ति। प्रवचनम् कस्यचित् सम्प्रदायस्य सम्प्रदायस्य च कृते लाभप्रदम् भवति । अहङ्कारः सन्तानाम् श्रवणेन दूरं भविष्यति। तदनन्तरम् मुख्यः मंसूरपुरक्षेत्रे सः स्थानीयस्वयंसेविकैः सह अपि संवादं कृतवान् । भागवत उक्तवान् यत् बुद्धेः परं गन्तुं केवलं शुद्धः पुरुषः एव गन्तुं शक्नोति। सत्यं कठोरम्, सत्यम् अवश्यम् अभ्यासः करणीयः। देशं प्रतिअग्रे गन्तुं सर्वेषां कृते अग्रे आगत्य सहकार्यं कर्तव्यं भविष्यति, तदा एव देशः विश्वगुरुः भविष्यति।
उल्लेखनीयम् यत् राष्ट्रीय: स्वयंसेवक संघ: सरसंघचालक: मोहनभागवत खतौली आगमनसमये तेषां सुरक्षायाः कठोरव्यवस्था कृता । एतदर्थं द्वौ एएसपी, त्रीणि सीओ सहितं ३०० पुलिसकर्मचारिणः नियोजिताः आसन्। कार्यक्रमं गच्छन्तीनां जनानां कृते अनुमतिपत्राणि निर्गतानि आसन्। एसपी सिटी अर्पित विजयवर्गीयः अवदत् यत् आरएसएस प्रमुखस्य सुरक्षायाः पर्याप्तव्यवस्था कृता अस्ति।