
नवदेहली। आयर्लैण्ड्-देशस्य विरुद्धं टी-२०-क्रीडाश्रृङ्खलाद्वयस्य भारतीयदलस्य घोषणा अभवत् । बुधवासरे (१५ जून) बीसीसीआई-संस्थायाः दलस्य घोषणा अभवत् । अस्याः श्रृङ्खलायाः कप्तानः हार्दिकपाण्ड्या कृतः अस्ति । सः टी२०-क्रीडायां भारतस्य नवमः कप्तानः भविष्यति । १७ जनानां दलस्य मध्ये सूर्यकुमार: यादव च संजू सैमसोन: पुनरागमनं जातम् अस्ति। आईपीएल-क्रीडायां सनराइजर्स् हैदराबाद-क्लबस्य कृते उत्तमं प्रदर्शनं कृतवान् राहुल-त्रिपाठी प्रथमवारं टीम-इण्डिया-मध्ये समाविष्टः अस्ति । दक्षिण आफ्रिकाविरुद्धस्य श्रृङ्खलायाः कृते सैमसन-राहुल-त्रिपाठी-योः गणस्य चयनं न कृतवन्तौ इति कारणेन बीसीसीआइ-संस्थायाः जनानां आलोचना अभवत् ।
Sanju Samson & Rahul Tripathi These Two Are Selected In India's T20 SQUAD Tour Of Ireland! Thank You BCCI Finally something goods for cricket lovers 🙏#RahulTripathi #SanjuSamson #INDvsIRE pic.twitter.com/nHlqhlX3wT
— Vicky Gujrathi (@vickyGujrathi1) June 15, 2022
२०२२ तमस्य वर्षस्य आईपीएल-क्रीडायां सैमसनः १७ मेलनेषु १४६.७९ स्ट्राइक-दरेन ४५८ रनस्य स्कोरं कृतवान् । अस्मिन् द्वौ पञ्चाशत् अन्तर्भवति । तस्मिन् एव काले राहुल त्रिपाठी १५८.२३ स्ट्राइक रेट् इत्यनेन १४ मेलनेषु ४१३ रनानि कृतवान् । अस्मिन् पञ्चाशत्त्रयम् अन्तर्भवति ।
आयर्लैण्ड् विरुद्धं टी-२० श्रृङ्खलायाः कृते भारतीयदलम्
हार्दिकपाण्ड्या (कप्तान:), भुवनेश्वर कुमार: (उप-कप्तान:), ईशानकिशन:, ऋतुराज: गायकवाड़, संजूसैमसन:, सूर्यकुमार: यादव, वेंकटेश: अय्यर, दीपक: हुडा, राहुल: त्रिपाठी, दिनेश: कार्तिक, युजवेन्द्र: चहल, अक्षर: पटेल, आरबिश्नोई, हर्षल: पटेल, आवेश: खान, आर्षदीप: सिंह, उमरन: मलिक।
India squad for Ireland tour announced!#India #TeamIndia #HardikPandya #T20I #IREvIND #IREvsIND #Cricket #Sportsbettingmarkets pic.twitter.com/xayiQ0bHWh
— Sportsbettingmarkets.com (@Sbettingmarkets) June 15, 2022
टीम के दिग्गज गेंदबाज भुवनेश्वर कुमार उप कप्तान कृतम् अस्ति । भुवनेश्वरः आईपीएल-क्रीडायां सनराइजर्स् हैदराबाद-नगरस्य कप्तानः अभवत् । २६, २८ जून दिनाङ्केषु श्रृङ्खलायाः द्वौ मेलौ भविष्यति। आयर्लैण्ड्देशस्य अनन्तरं भारतीयदलम् इङ्ग्लैण्ड्देशे क्रीडति। तत्र तस्य एकं टेस्ट्-क्रीडा, त्रीणि एकदिवसीय-क्रीडाः, त्रीणि टी-२०-क्रीडाः च क्रीडितव्याः सन्ति ।
India name 17-player squad for Ireland tour; Hardik Pandya to lead https://t.co/xlQnOHcVLU#IREvIND #Cricket #CricketTwitter
— Cricnode (@cricnode) June 15, 2022
दक्षिण आफ्रिकाविरुद्धे दले समाविष्टाः त्रयः क्रीडकाः अस्मिन् समये न चयनिताः। ऋषभपन्तः टेस्ट्-दले सम्मिलितुं इङ्ग्लैण्ड्-देशं गमिष्यति । केएल राहुलः कुलदीप यादवः च आफ्रिकादलस्य विरुद्धं श्रृङ्खलापूर्वं चोदिताः आसन् । उभौ अद्यापि योग्यतां प्राप्तुं न शक्तौ। आयर्लैण्ड्-देशस्य विरुद्धं राहुलः कुलदीपः च अपि न चयनितः अस्ति ।
Great to see Sanju Samson in India Squad for Ireland tour. Well deserved 👏 Go and rock Sanju 💥💥 https://t.co/Y1wCJfmkGF
— Riaaaaa (@riaa0riaa) June 15, 2022
आयर्लैण्ड्-विरुद्धं चयनित-दले दिनेश-कार्तिक-भुवनेश्वर-कुमारयोः अधिकः अनुभवः अस्ति । कार्तिकः आईपीएल-क्रीडायां कप्तानः अभवत् । भुवनेश्वरस्य अपि अनुभवः अस्ति, परन्तु बीसीसीआई भविष्यस्य विषये चिन्तयति। हार्दिकः अपि आईपीएल-क्रीडायां गुजरात-टाइटन्स्-क्लबस्य कृते प्रथमे एव सत्रे एव ट्राफी-विजयेन स्वं सिद्धवान् । एतेभ्यः कारणेभ्यः बोर्डेन तं कप्तानं कृतम् ।