
धर्मशाला। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे पखवाडेषु द्वितीयवारं हिमाचलप्रदेशं गत्वा शीर्षनेतृभिः सह मिलित्वा धर्मशालायां रोडशो आयोजितवान्। पूर्वं यदा प्रधानमंत्री नरेन्द्रमोदी ३१ मे दिनाङ्के शिमलाम् आगतः आसीत् ततः सः धर्मशालाम् आगतः अस्ति। मोदी द्विदिवसीयवासस्य विषये सर्वकारः बहु कोलाहलं कुर्वन् आसीत्।
गौरवपूर्ण पल, भावपूर्ण क्षण!
देवभूमि की जनता के दिल में जो उत्साह और सम्मान प्रधानमंत्री श्री @narendramodi जी के लिए दिखाई दे रहा है, अद्भुत है।
इस बार हिमाचल प्रदेश में जनता मोदी जी के प्रति अपने अटूट विश्वास के चलते फिर से डबल इंजन सरकार बनाकर रिवाज बदलेगी। #NaMoInHimachal pic.twitter.com/MVwnPgzfdI
— BJP Himachal Pradesh (@BJP4Himachal) June 16, 2022
धर्मशालायां हेलिकॉप्टर-अवरोहणस्य अनन्तरं शीर्ष-नेतृभिः सह मिलित्वा मोदी रोड्-प्रदर्शने भागं ग्रहीतुं प्रस्थितवान् । विशेषः आसीत् यत् अस्मिन् समये प्रधानमन्त्री मुक्तजीपतः जनानां अभिवादनं स्वीकृतवान्। हिमाचल प्रदेश: भारतीय जनता पार्टी अध्यक्ष: सुरेश कश्यप: विहाय मुख्यमंत्री जयराम ठाकुर: जीपे स्थानं प्राप्तवान्।
देवभूमि हिमाचल प्रदेश के धर्मशाला में प्रधानमंत्री श्री @narendramodi जी के भव्य स्वागत के कुछ मनमोहक दृश्य।
हिमाचल की देवतुल्य जनता का पीएम श्री नरेंद्र मोदी जी के प्रति विश्वास और प्यार अतुलनीय है।#NaMoInHimachal pic.twitter.com/a6FIrBdxyr
— BJP Himachal Pradesh (@BJP4Himachal) June 16, 2022
प्रधानमन्त्रिणः स्वागतार्थं बहुसंख्याकाः जनाः समागताः आसन् । पारम्परिकवस्त्राणि परिधाय हिमाचलस्य जनाः मुक्तहृदयेन प्रधानमन्त्रिणः स्वागतं कृतवन्तः। रोडशो-काले हिमाचली-टोपीं धारयन् प्रधानमन्त्रिणः मुखे स्मितं प्लवति स्म । हिमाचलः तेषां कृते नवीनः नास्ति। ज्ञातव्यं यत् प्रधानमन्त्री मोदी देशस्य प्रसिद्धस्य ‘अग्नीपथयोजनायाः’ शुभारम्भानन्तरं हिमाचलम् आगतः। रोडशो अन्तरेण राज्यस्य विभिन्नाः सांस्कृतिकसमूहाः स्वपरम्परागतवेषभूषाभिः, वाद्ययन्त्रैः च प्रधानमन्त्रिणः स्वागतं कुर्वन्तः दृष्टाः।
Hon. PM Shri @narendramodi holds road show in Dharamshala, Himachal Pradesh https://t.co/Jry1tVo9wQ
— Jagat Prakash Nadda (@JPNadda) June 16, 2022
प्रधानमन्त्रिणा देशस्य मुख्यसचिवानां अखिलभारतीयसम्मेलनस्य अपि शुभारम्भः करणीयः अस्ति। क्रिकेट्-क्रीडाङ्गणे अस्य आयोजनं क्रियते । प्रधानमन्त्रिणा धर्मशालायां रात्रौ स्थातव्यमिति ज्ञातव्यम्। एतादृशाः अवसराः अतीव दुर्लभाः भवन्ति, यदा देशस्य प्रधानमन्त्री राजधानी विहाय अन्यस्मिन् राज्ये रात्रौ तिष्ठति।
वीरभूमि हिमाचल के धर्मशाला पधारने पर माननीय प्रधानमंत्री श्री नरेन्द्र मोदी जी का समस्त प्रदेशवासियों की ओर से स्वागत-अभिनंदन।
प्रधानमंत्री जी के पधारने से आज यहां उत्सव और हर्ष का माहौल है।
हमारा यह सौभाग्य है कि प्रधानमंत्री जी हिमाचल से विशेष स्नेह रखते हैं।#NaMoInHimachal pic.twitter.com/2zgUwRtzfe
— Jairam Thakur (@jairamthakurbjp) June 16, 2022
उल्लेखनीयम् यत् शिमलानगरे प्रवासकाले प्रधानमन्त्री मोदी हिमाचलस्य मुख्यमन्त्री जयराम ठाकुरस्य प्रशंसाम् अकरोत् आसीत्। अस्मिन् यात्रायां अपि प्रतीयते स्म मुख्यमन्त्री ठाकुरस्य राजनैतिककदः वर्धते इति अपेक्षा अस्ति। पूर्वं प्रधानमन्त्रिणा मुख्यमन्त्रिसहितैः अन्यैः नेतारैः स्वागतं कृतम् ।
देवभूमि हिमाचल प्रदेश आज माननीय प्रधानमंत्री श्री @narendramodi जी के तेज से प्रज्वलित एवं आलौकित हुई।
मोदी जी का स्वागत एक उत्सव बन गया, वीरभूमि के लोगों का अपने राष्ट्रनायक को देखने का सपना साकार हुआ।#NaMoInHimachal pic.twitter.com/Q8zWzNyuOK
— BJP Himachal Pradesh (@BJP4Himachal) June 16, 2022