
वाशिङ्गटनम् । अमेरिकीराज्यस्य अलबामा-राज्ये गुरुवासरे रात्रौ बर्मिन्घम्-नगरे एकस्मिन् चर्च-मन्दिरे गोलीकाण्डे एकः व्यक्तिः मृतः, अन्ये द्वौ अपि घातिताः। न्यूयॉर्क-पोस्ट्-पत्रिका शुक्रवासरे स्वस्य प्रतिवेदने एतां सूचनां दत्तवती। शङ्किताः अभियुक्ताः निग्रहे गृहीताः इति अधिकारिणः अवदन्।
America: One person killed, two injured in shooting at church in Alabama
#Alabama #America #church #internationalnews #shootinghttps://t.co/wO0fNlS3xa— News8Plus (@news8_plus) June 17, 2022
वेस्टाविया हिल्स् पुलिस विभागेन उक्तं यत् तेभ्यः सेण्ट् स्टीफन् एपिस्कोपल् चर्च इत्यत्र प्रायः सायं ६.३० वादने (स्थानीयसमये) गोलीकाण्डस्य विषये सूचना प्राप्ता। मीडिया-सञ्चारमाध्यमेन भाषमाणः वेस्टाविया-हिल्स्-पुलिस-कप्तानः शेन् वेर् इत्यनेन उक्तं यत्, अस्मिन् घटनायां कुलम् त्रयः जनाः गोलिकाभिः मारिताः, यस्मिन् एकः पीडितः मृतः, अन्ये द्वे जनाः चिकित्सालये चिकित्सां क्रियन्ते च।
This is my childhood church. I used to live directly across the street, and I spent hours and hours in the room where this shooting occurred.
This can happen anywhere y’all. We have to solve America’s gun problem. It’s way past the time to act. https://t.co/YanHFThAha
— Daniel Deriso (@DanielDeriso) June 17, 2022
सः अस्मिन् समये किमर्थं गोलिका प्रक्षिप्ता इति वक्तुं न शक्तवान् यद्यपि सः अवदत् यत् तया जनानां कृते अधिकं संकटं न भवति इति । सः अपि कथं शङ्कितः निग्रहे गृहीतः इति विषये प्रकटतया न उक्तवान्। उल्लेखनीयं यत् चर्चेन स्वस्य जालपुटे स्थापितं यत् तेषां स्थाने सायं पञ्चतः सप्तवादनपर्यन्तं पोट्लकस्य आयोजनं क्रियते।
The criminal GOP deliberately encourages mass murder.
They want total authoritarian control over the United States of America.
.@TheJusticeDept @January6thCmte
Shooting at an Alabama church leaves two dead and one in hospital https://t.co/mVevEV27U1
— Patricia🌻Prewitt (@thePumamama) June 17, 2022