
भोपाल: । मध्यप्रदेश में आयुष्मान भारत योजनाम् घोटाला अग्रे आगतः। अनेके चिकित्सालयाः नकलीशुल्कप्राप्ति निर्मितवन्तः। मुख्यमन्त्री शिवराजसिंहचौहानः अतीव क्रुद्धः भवति । राज्यम् आयुष्मान भारत योजना वास्तविकतां ज्ञातुं निजीचिकित्सालयानां निरीक्षण-अभियानम् आरब्धम्।
अस्मिन् या यथार्थता बहिः आगता सा दोषान् प्रकाशयति। आधिकारिकतया अन्वेषणे ज्ञातं यत् केचन चिकित्सालयाः नकलीरोगिणः प्रवेशं कृत्वा पोर्टले नकलीदस्तावेजान् प्रस्तौति। एतेषु प्रकरणेषु अपि प्रकरणाः पञ्जीकृताः सन्ति।
आयुष्मान भारत योजना, मध्यप्रदेश द्वारा स्वप्रेरणा से अभी तक 12 जिलों के प्रकरणों का परीक्षण कर संदिग्ध 84 संबद्ध चिकित्सालयों की सूक्ष्म जांच एवं ऑडिट कराया गया। जिसकी प्रारंभिक जांच में 27 अस्पतालों में अनियमितता परिलक्षित हुई है। जिस पर कार्यवाही की जा रही है।
— Office of Shivraj (@OfficeofSSC) June 16, 2022
आयुष्मन् भारत योजनाम् राज्ये अद्यावधि १२ जिल्हेषु प्रकरणानाम् परीक्षणानन्तरं ८४ संदिग्धचिकित्सालयानां सूक्ष्मपरीक्षां लेखापरीक्षा च कृता अस्ति, येषां प्रारम्भिकजागृतिषु २७ चिकित्सालयाः प्रमुखताम् आगताः सन्ति। योजनायाः समीक्षां कुर्वन् मुख्यमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् आयुषमानभारतयोजनायां किमपि प्रकारस्य धोखाधड़ी न सह्यते। निजिस्वास्थ्य संस्थानम् योजनायां उत्तमं कार्यं कुर्वन्तु, येन रोगिणः चिकित्सां प्राप्तुं किमपि असुविधां न अनुभवन्ति।
मुख्यमंत्री श्री @ChouhanShivraj ने निवास पर समीक्षा बैठक के दौरान कहा कि आयुष्मान भारत योजना में किसी भी तरह का फर्जीवाड़ा बर्दाश्त नहीं होगा। योजना में फर्जीवाड़ा करने वालों को जेल भेजने की कार्रवाई होगी। https://t.co/RBJvBctNZx
— Office of Shivraj (@OfficeofSSC) June 16, 2022
मुख्यमन्त्री चौहानः उक्तवान् यत् आयुष्मन् भारत योजनाम् घोटाला असह्यम् अस्ति । योजनायां घोटालाः न अनुमन्यन्ते। एषः रोगिणां, सर्वकारस्य च द्रोहः अस्ति। घोटालाकारानाम् गिरफ्तारी सह तेषां अन्येषां कार्याणां अपि अन्वेषणं कुर्वन्तु। निजी स्वास्थ्यकेंद्रं स्वास्थ्यविभागेन एकं दलं कृत्वा अन्वेषणं करणीयम्।
सीएम चौहान उक्तवान् यत् संदिग्धं प्राप्तेषु चिकित्सालये मुख्यमन्त्रिणः स्वैच्छिकानुदानस्य राशिः न दीयते। कॉल सेंटर सक्रिय रखें। रोगिणः पृच्छन्तु यत् ते प्रवेशिताः सन्ति वा न वा। राज्यस्य २७ चिकित्सालयेषु न्यूनताः प्रकटिताः सन्ति, येषु कठोरकार्याणि कर्तव्यानि, एतत् च अग्रे न भवितुमर्हति।