नवदेहली। देशे पुनः एकवारं कोरोना-रोगस्य प्रकरणाः तीव्रगत्या वर्धन्ते। गत २४ घण्टेषु १२८४७ नूतनाः प्रकरणाः पञ्जीकृताः, ये कालस्य अपेक्षया अधिकाः सन्ति। स्वास्थ्यमन्त्रालयेन प्रकाशितस्य आँकडानुसारं गुरुवासरे देशे १२,२१३ नूतनाः कोरोनारोगिणः प्राप्ताः, अद्यत्वे वर्धिता अस्ति। अद्य एते प्रकरणाः १२८४७ यावत् वर्धिताः सन्ति । वदामः, अस्मिन् काले संक्रमणकारणात् १४ रोगिणः मृताः सन्ति ।
तस्मिन् एव काले अस्मिन् काले १४ जनाः मृताः सन्ति । नवीन प्रकरणों के अतिरिक्त संक्रमण दर अर्थात् सकारात्मकता दर एवं सक्रिय प्रकरण भी बढ़ रही है। तथ्याङ्कानुसारं अधुना देशे सक्रियरोगाणां संख्या ६३ सहस्रं ०६३ यावत् वर्धिता अस्ति।
Corona cases rise again in India, 12,847 new cases in last 24 hours, 14 deaths https://t.co/wDro5TarbF
— The Google (@thegoogle93) June 17, 2022
अपरपक्षे यदि वयं कुलप्रकरणसङ्ख्यां पश्यामः तर्हि एषः आकङ्कः ४ कोटिः ३२ लक्षं ७० सहस्राणि ५७७ यावत् अभवत् । एतदतिरिक्तं करोनाकालस्य आरम्भात् देशे अस्मिन् विषाणुना ५ लक्षं २४ सहस्रं ८१७ जनाः मृताः सन्ति । तत्सह भारते अपि टीकाकरणं द्रुतं प्रचलति। एतावता कुलटीकाकरणं १,९५,८४,०३,४७१ अभवत् ।
उल्लेखनीयम् यत् यदि पूर्वदिनस्य आँकडानि पश्यामः तर्हि जूनमासस्य १६ दिनाङ्के देशे प्रायः १२ सहस्राणि २ शतानि प्रकरणाः पञ्जीकृताः आसन् । विगतदिनानि यावत् अयं आकङ्कः ८ सहस्रस्य समीपे निरन्तरं निर्मितः आसीत्, परन्तु अधुना कोरोनाप्रकरणेषु आकस्मिकं महती कूर्दनं जातम्।
Coronavirus India Surge In New Cases Of Corona In The Country Increase In Figures Compared To Yesterday 12847 New Cases Registered https://t.co/aSF0e6fqpP
— HuntdailyNews (@HUNTDAILYNEWS1) June 17, 2022
नित्यं वर्धमानानां कोरोना-प्रकरणानाम् कारणात् अधुना चतुर्थ-तरङ्गस्य खतरा वर्तते। अत एव देशे सर्वत्र टीकाकरणस्य विषये अधिकं बलं दत्तम् अस्ति। स्वास्थ्यमन्त्रालयस्य आँकडानुसारं दैनिकसंक्रमणस्य दरं २.३५ प्रतिशतं भवति, साप्ताहिकसंक्रमणस्य दरं २.३८ प्रतिशतं भवति । कोविड-१९-रोगेण मृत्योः दरः १.२१ प्रतिशतं भवति ।