
नवदेहली। सेनायाम् आनयत् नवीनतम अग्निपथ योजना विरुद्धम् तृतीये दिने बिहार:, उत्तरप्रदेश: सहिताय अनेकराज्येषु प्रदर्शनानि प्रचलन्ति। अग्निपथ योजनायाम् हिंसा बिहारः, उत्तरप्रदेशः, मध्यप्रदेशः, हरियाणा, दिल्ली, पश्चिमबङ्गः, तेलङ्गाना च इत्यादिषु सप्तराज्येषु प्राप्तः अस्ति। हिंसायां आन्दोलनकारिणः प्रायः एकदर्जनं रेलयानानि प्रज्वलितवन्तः।
झारखंड पहुंची अग्निपथ की आंच, रेलवे ट्रैक और सड़क पर बवाल, लाठीचार्ज।#JharkhandNews#AgnipathRecruitmentScheme@JharkhandPolice
पढ़ें 👇https://t.co/1u4LHwIFdf pic.twitter.com/rnDGbkZeox— Hindusthan Samachar News Agency (HS News) (@HSnewsLive) June 17, 2022
मार्गे अवतरित्वा अग्निप्रहारं, तोडफोडं च आरब्धवन्तः । अनेकराज्येषु राजमार्गाः अवरुद्धाः आसन् । बिहारे भाजपाकार्यालयः अपि आन्दोलनकारिणां क्रोधात् न पलायितः। बिहारस्य केषाञ्चन भाजपानेतृणां निवासस्थाने अपि आक्रमणं जातम्।
बिहार – पटना के दानापुर स्टेशन पर फरक्का एक्सप्रेस को प्रदर्शनकारियों ने आग लगा दी।#BharatKeAgniveer #Agnipath #AgnipathProtests pic.twitter.com/UvpUv6o15q
— Hindusthan Samachar News Agency (HS News) (@HSnewsLive) June 17, 2022
अग्निपथयोजनायाः विरोधस्य कारणेन ३४० अधिकानि रेलयानानि प्रभावितानि सन्ति। रेलमन्त्रालयस्य शीर्ष आधिकारिकसूत्रस्य अनुसारं सायं ६ वादनपर्यन्तं आन्दोलनस्य कारणेन अद्यावधि २३४ रेलयानानि (मेल-एक्सप्रेस् ९४ तथा यात्री १४०) रद्दीकृतानि, आंशिकरूपेण ६५ मेल एक्स्प्रेस्, ३० यात्री रेलयानानि रद्दीकृतानि सन्ति। ११ मेल एक्स्प्रेस् डायवर्ट् कृत्वा चालितम् ।
अश्विनी वैष्णव ने युवाओं से की रेल संपत्ति को नुकसान नहीं पहुंचाने की अपील।@RailMinIndia @AshwiniVaishnaw#AgnipathRecruitmentScheme
पढ़ें 👇https://t.co/zJOdNgC2Jb pic.twitter.com/XqMex8YCg2— Hindusthan Samachar News Agency (HS News) (@HSnewsLive) June 17, 2022
इत्थं च योजनाविरुद्धं भयंकरविरोधस्य मध्ये रेलमन्त्री अश्विनी वैष्णवः युवाभ्यः आह्वानं कृतवान् यत् ते हिंसकविरोधं न कुर्वन्तु, रेलसम्पत्त्याः क्षतिं न कुर्वन्तु इति। सः अवदत् यत्, “रेलमार्गः देशस्य सम्पत्तिः अस्ति। रेलमार्गस्य किमपि प्रकारेण हानिः न भवेत् इति अस्माकं सर्वेषां दायित्वम् अस्ति। केवलं भवतः सेवायै एव।”
भारतीय रेल हम सभी देशवासियों की सेवा के लिए बनी राष्ट्रीय संपत्ति है। मेरी सभी से अपील है कि रेल संपत्ति को नुकसान ना पहुँचाए। pic.twitter.com/vJLPSGE1cG
— Ashwini Vaishnaw (@AshwiniVaishnaw) June 17, 2022